Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailashsagarsuri Gyanmandir तत्य णं वाणियग्गामे विजयभित्ते नामं सत्थवाहे परिवसति अड्ढे०, तस्स णं विजयभित्तस्स सुभद्दा नाम भारिया होत्था अहीण०, तस्स णं विजयमित्तस्स पुत्ते सुभद्दाए भारियाए अत्तए उझियए नामं दारए होत्था अहीण जाव सुरूवे, तेणं कालेणं० समणे भगवं महावीरे समोसढे परिसा निग्गता राया निग्गओ जहा कूणिओ निग्गओ धम्मो कहिओ परिसा० पडिगओ राया य, तेणं कालेणं० समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूती जाव लेसे छटुंछटेणं जहा पण्णत्तीए पढमाए जाव जेणेव वाणियगामे तेणेव उवा० वाणियग्गामे उच्च्णीय० अडमाणे जेणेव रायमग्गे तेणेव ओगाढे, तत्थ णं बहवे हत्थी पासति सण्णद्धबद्धवम्मियगुडिये उप्पीलियकच्छे उद्दामियघंटे णाणामणिरयणविविहगेविजउत्तरकंचुइज्जे पडिकप्पिते झ्यपडागवरपंचामेलआरूढहत्थारोहे गहियाउहपहरणे अण्णे य तत्थ बहवे आसे पासति सण्णद्धबद्धवम्मियगुडिते आविद्धगुडे ओसारियपक्वरे उत्तरकंचुइयओचूलमुह (प्र० चुडामुहा) चंडाधरचामरथासकपरिमंडियकडीए आरूढअस्सारोहे गहियाउहपहरणे अण्णे य तत्थ बहवे पुरिसे पासति सण्णद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टीए पिणद्धगेवेजे विमलवरबद्धचिंधपट्टे गहियाउहपहरणे तेसिं च णं पुरिमाणं मझगयं पुरिसं पासति अवओडगबंधणं उक्वित्तकण्णनासं नेहतुष्पियगत्तं बझकरकडिजुयनियत्थं कंठेगुणरत्तमल्लदाम चुण्णगुंडियगातं वुण्णयं (प्र० धुण्णंत) वज्झपाणपीयं तिलंतिल्चेव छिज्जमाणं काकणिमंसाईखावियंपावं खक्कर (रक )सएहिं हम्ममाणं अणेगनरनारीसंपरिवुडं| चच्चरे चच्चरे खंडपडहएणं उग्धोसिजमाणं इमं च णं एयारूवं उग्घोसणं सुणेति नो खलु देवाणुप्पिया! उझियगस्स दारगस्स |॥ श्री विपाक्दशाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82