Book Title: Agam 11 Ang 11 Vipak Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakaly

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir से णं खिप्पामेव विद्धंसमागच्छति पूयत्ताए सोणियत्ताए य परिणमति, तंपि य से पूयं च सोणियं च आहारेति, तते णं सा मियादेवी अण्णया कयाती णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया जातिअंधे जाव आगितिमित्ते, तते णं सा मियादेवी तं दारयं हुंडुं अंधारूवं० पासति ता भीया० अम्मधातिं सद्दावेति ता एवं व०- गच्छह णं देवा० तुमं एयं दारगं एगंते उक्कुरुडियाए उज्झाहि, तते णं सा अम्मधाती भियाए देवीए तहत्ति एतमहं पडिसुणेति त्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ ना करयलपरिग्गहीयं जाव एवं व० एवं खलु सामी! मियादेवी नवहं जाव आगितिमित्तं तते गं सा मियादेवी तं हुंडं अंधारूवं पासति ता भीया० ममं सद्दावेति त्ता एव व०-गच्छ णं तुमं देवा० ! एवं दारगं एगंते उक्कुरुडियाए उज्झाहि, तं संदिसह णं सामी! तं दारगं अहं एगंते उज्झामि उदाहु मा?, तते णं से विजए तीसे अम्म० अंतिते सोच्चा तहेव संभंते उट्ठाते उद्वेति त्ता जेणेव मियादेवी तेणेव उवागच्छति त्ता मियं देविं एवं व०- देवाणु० ! तुझं पढभगब्भे तं जइ णं तुमं एवं एगंते उक्कुरुडियाए उज्झासि तो णं तुज्झ पया नो थिरा भविस्सति ते णं तुमं एवं दारगं रहस्सियंसि भूमिघरंसि रहस्सितेणं भत्तपाणेणं पडिजागरमाणी २ विहराहि, तो णं तुज्झं पया थिरा भविस्सति, तते णं सा मियादेवी विजयस्स खत्तियस्स तहत्ति एयमहं विणएणं पडिसुणेति त्ता तं दारगं रह० भूमिघर० भत्त० पडिजागरमाणी विहरति, एवं खलु गोतमा ! मियापुत्ते दारए पुरा पोराणाणं जाव पच्चणुभवमाणे विहरति । ५ । मियापुत्ते णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गमिहिति कहिं उववज्जिहिति?, गोतमा ! मियापुत्ते दारए छव्वीसं वासातिं परमाज्यं पालइत्ता ॥ श्री विपाकदशाङ्गम् ॥ १० पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82