________________
तानि चामनि-अस्यैव जीवितस्य परिपेलवस्य परिवन्दनमाननपूजनार्थ, तथा जातिमरणमोचनार्थ दुःखप्रतिघातहेतु च स सुखलिप्सुखविट् स्वयमात्मनैव पृथिवीशस्त्रं समारभते, तथाऽन्यैश्च पृथिवीशस्त्रं समारम्भयति, पृथिवीशस्त्रं समारममाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाकायकर्मभिरायोजनीयम् । तदेवं प्रवृत्तमतेर्यद्भवति तदर्शयितुमाह
तं से अहिआए तं से अघोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा खल भगवओ अणगाराणं वा अंतिए इहमेगेसिं णातं भवति-एस खलु गथे, एस खलु मोहे, एस खलु मारे, एस खल गरए, इच्चत्थं गड्डिए लोए जमिणं विरूवस्वेहिं सत्थेहिं पुढविकम्मसमारभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसह, से बेमि, अप्पेगे अंधमन्भे अप्पेगे अंधमच्छे अप्पेगे पायमभे अप्पेगे पायमच्छे अप्पेगे गुप्फमब्भे अप्पेगे गुप्फमच्छे अप्पेगे जंघमन्भे २ अप्पेगे जाणमम्भे २ अप्पेगे ऊरुमन्भे २ अप्पेगे कडिमन्भे २ अप्पेगे णाभिमन्भे २ अप्पेगे उदरमब्भे २ अप्पेगे पासमम्भे २ अप्पेगे पिहिमभे २ अप्पेगे उरमन्भे २ अप्पेगे हिययमम्भे २ अप्पेगे थणमभे २ अप्पेगे खंधमन्भे २ अप्पेगे बाहमन्भे २ अप्पेगे हत्थमम्भे २ अप्पेगे अंगुलिमब्भे २ अप्पेगे णहमन्भे २ अप्पेगे गोवमभे २
अप्पेगे हणमभे २ अप्पेगे होहमन्भे २ अप्पेगे दंतमब्भे २ अप्पेगे जिन्भमभे २ अप्पेगे तालमन्भे २ R| अप्पेगे गलमम्भे २ अप्पेगे गंडमन्भे २ अप्पेगे कण्णमन्भे २ अप्पेगे णासमभे २ अप्पेगे अच्छिमभर
॥७३,