Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
भीआचाराजवृत्तिः
(शीलावा.
.४१४॥
इत्येतदेवाह-यथाऽत्र मया सन्धिोषितः एवमन्यत्र--अन्यतीर्थिकप्रणीते मोक्षमार्ग सन्धिः--कर्म सन्ततिरूपः दुझोंप्यो
सम्य. ५ भवति--दुश्मयो भवति, असमीचीनतया तदुपायाभावाद् , यदि नाम भगवताऽत्र कर्मसन्धिोषितस्ततः किमित्याह
उद्देशकः३ यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेण तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्य 'नो निहन्यात नो निगूहयेद् अनिगृहितबलवीयों भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशदायीत्येतद्वीरवर्द्धमान स्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ॥ कश्चैवम्भूतः स्यादित्याह--
जे पुवुट्ठाई नो पच्छानिवाई, जे पुव्वुहाई पच्छानिवाई, जे नो पुवुट्ठायी नो पच्छा. निवाई, सेऽपि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति ॥ सु. १५२॥ यः कश्चिद्विदितसंमारस्वभावतया धर्मचरणकप्रवणमनाः पूर्व--प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातु शीलमस्येति पूर्वोस्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितु शोलमस्येति विगृह्य णिनिः निपतनं वा निपातः सोऽस्यास्तीति निपाती, हिंसतया निष्क्रान्तः हिंसतया विहारी च गणधरादिवत् प्रथमो भङ्गः। द्वितीयभङग सूत्रेणव दर्शयन्नाह-'जे पुब्बुट्ठाई पच्छानिवाई'इत्यादि, पूर्वमुत्थातु शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियोगात्पश्चान्निपाती स्यात् , नन्दिषेणवत् , कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति । तृतीयभङ्गस्य चाभावदनुपादानं, स चायम्-'जे नो पुट्ठायी पच्छानिवाती' तथाहि--उत्थाने सति निपातोs
Rugga निपातो वा चिन्त्यते, सति धम्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूगेत्सादितैव निपातचिन्तेति । चतुर्थमङ्गदर्शनाय

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472