Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
बीजाचारावृत्तिः (चौलाका
परिज्ञान विशिष्टता, कस्यचित् कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः 'भाषितः प्रज्ञापितः, स च मतिमता तथैवाभ्युपगन्तव्य इति । तदेव परिज्ञाननानात्वं दर्शयन्नाह-लब्ध्वाऽपि दुर्लभ मनुजत्वं प्राप्य च मोक्षकगमनहेतु धर्म पुनरपि
सम्य. कम्र्मोदयात्तस्मात् च्युतो 'पाल:' अज्ञः 'गर्भादिषु रज्यते' गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयः । उद्द शका तेष्वेव गार्यमुपयाति, यथेभिः सार्द्ध मम वियोगो मा भूत् इल्यध्यवसायी भवति, यदिवा धर्माच्च्युनस्तत्करोति येन गर्भादिषु यातनास्थानेषु सङ्गमुपयाति, 'रिजइ'त्ति वा कचित्पाठः, रीयते-गच्छतीत्यर्थः । स्यात्-क्कोक्तमिदं ? यत् | प्राग व्यावर्णितमित्याह-अस्मिन्निति आर्हते प्रवचने 'एतत्' पूर्वोक्तं प्रकर्षणोच्यते प्रोज्यते । एतच्च वक्ष्यमाण| मत्रैवोच्यते इति दर्शयन्नाह-रूपे' चक्षुरिन्द्रियविषयेऽध्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ 'क्षणे' प्रवर्तते, 'क्षण हिंसायां' क्षणनं क्षणो-हिंसा तस्यां प्रवर्तते, वाशब्दादन्यत्र चानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूषोपादानं, आस्रवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच्च तदुपादानमिति । बालो रूपादिविषयनिमित्तं धर्माच्च्युतः सन् गर्भादिषु रज्यते, अनाहते मार्गे इदमुच्यते, यस्तु पुनर्गदिगमनहेतु ज्ञात्वा विषयसङ्गं धर्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्तते स किंभूतः स्यादित्याह-'स' जितेन्द्रियो, हुरवधारणे, स एवैक:-अद्वितीयो 'मुनिः' जगत्त्रयमन्ता 'संविडपथ: सम्यग्विद्धः-ताडितः क्षुण्णः पन्थाः-मोक्षमार्गो ज्ञानदर्शनचारित्राख्यो येन स तथा, 'संविडभये'त्ति वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्यास्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग
॥४१८. इति भावार्थः । किं च-अन्येन प्रकारेणान्यथा-विषयकषायामिभृतं हिंसादिकर्मसु प्रवृत्तं 'लोक' गृहस्थलोकं पाखण्डि

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472