Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ श्रीआचा E. 'स' मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एष वस्तुनो भेदाः स्युः, तत्प्रति-al षेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः / इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / राङ्गवृत्तिः (शीलाङ्का.) गतः सूत्रानुगमा, तद्गतौ चापवर्गमाप्त उद्देशकः, तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं लोकसाराख्यं पश्चममध्ययनमिति // 5-6 // ग्रन्थाग्रं 1115 // // 458 // सटीकस्य श्रीमदाचाराङ्गसूत्रस्य अध्ययनपञ्चकात्मकः / // प्रथमो विभागः समाप्तः // // 458 //

Page Navigation
1 ... 470 471 472