Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रीआचारावृत्तिः (शीलाका.)
सम्य. ५ उद्देशक: ५
॥४३६॥
प्रति चतुर्थभङ्गपतितः: कुमार्गस्य हि प्रवेशनिर्गमाभावात् , यदिवा धम्मिमेदेन भङ्गायोज्यन्ते-तत्र स्थविरकल्पिकाचार्याः : प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थ कृत , 'तृतीयभङ्गस्थस्त्वहालन्दिका, स च क्वचिदर्थापरिसमाप्तावाचार्यादेनिर्णयसद्भावात्', प्रत्येकबुद्धास्तूमयाभावाच्चतुर्थभङ्गस्था इति, इह पुनः प्रथमभङ्गपतितेनोभयसद्भाविनाऽधिकारः, तथाभूतस्यैवायं हृददृष्टान्तः, स च हृदो निर्मलजलस्य 'प्रतिपूर्णो' जलजैः सर्वर्तुजैरुषशोभितः समे भूमागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम्-अपगतं रजः कालुष्यापादक यस्य स तथा, नानाविधांश्च यादसां गणान् संरक्षन सह वा यादोगणैरात्मानमारक्षन्-प्रतिपालयन् स रक्षन् तिष्ठतीत्येषा क्रिया प्रकृतैव । यथा चासौ ह्रदस्तथाऽऽचार्योऽपीति दर्शयति-'स' आचार्यःप्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोsष्टविधाचार्यसम्पदुपेतः, तद्यथा-"आयार सुअ सरीरे वयणे वायण मई पओगमई। एए सुसंपया खलु अमिआ सङ्गाहपरिन्ना ॥ १॥" षटिंत्रशद्गुणगणाधारो हृदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रे समो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः -
१नदका करो यावतकालेन शुष्यति तज्जघन्य लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिंदिवलक्षणं लन्दं तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुकल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपकिहाभिः पभिर्वीथीमिर्जिनकल्पिकवत्परिकल्पयन्ति । २ पर्यागलस्रोतोवदर्थापेक्षया प्राहकत्वात् तृतीयमङ्गपतित इति गम्यम । ३ भाचारः श्रुतं शरीरं वचनं वाचना मतिः प्रयोगमतिः । एताः सुसंपदः खलु भष्टमी संग्रहपरिज्ञा ॥१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥४३६॥

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472