Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 448
________________ सम्ब०५ उद्देशक भीआचारावृत्तिः (शीलाङ्का. ४३४ ॥ भवन्ति, तथा-तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत् , यतस्तनिरीक्ष्यमाणं महतेऽनय भवतीति, उक्तं च-"सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जा तावविधत्ते विनयमपि समालम्बने तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टियाणाः पतन्ति ॥१॥" तथा-ताभिर्नरकविसम्भभूमिभिः साई न" सम्प्रसारणं-पर्यालोचनमेकान्ते निजस्वस्रादिभिरपि कुर्यादिति, उक्तं च-"मात्रा स्वम्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यन्त्र मुद्धति ॥१॥" इत्येवमादि, तथा-न तासु स्वार्थपरासु ममत्वं कुर्यात् , तथा-कृता-अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात् , न स्त्रीणां वैयावृत्त्यं कुर्यात्, काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्थिनीनं वाङ्मात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधि अध्यात्म-मनस्तेन संवृत्तोऽध्यामसंवृत्तः-स्त्री भोगादत्तमनाः स्त्रार्थोपयुक्तनिरुद्धमनोयोगः, एवम्भृतश्च किमपरं कुर्यादित्याह-परिः-समन्तात् वर्जयेत्-परिहरेत् 'सदा सर्वकालं 'पाप' किल्विषं तदुपादानं वा कम्म, उपसंहरणार्थमाहएतदु'यदुद्देशकादेरारभ्योक्तं, मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनुवासये:-आत्मनि विदध्याः ॥ इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने चतुर्थोद्देशकः परिसमाप्तः॥ ५-४ ॥ ४३४.

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472