Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 446
________________ सम्य. ५ उद्देशकः ४ a दिकं कुर्यात् !, अथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनः सुखं विदण्याद् ? अन्यो वा पुत्रकलत्रादिको श्रीआचा जनो मम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किं तत्प्रतीकारादिकं कुर्यादिति ? यदिवैवं स्त्रीजनस्य स्वभावं गणवृत्तिः चिन्तयेदिति सूत्रेणैव दर्शयति--स एष स्त्रीजन आरमयतीत्यारामः परमश्वासावारामश परमारामः ज्ञाततत्वमपि जनं (शीलाता.) हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकोहयतीत्यर्थः, याः काश्चनास्मिन् लोके स्त्रियः ता मोहरूपा विज्ञाय यावन्न .४३२॥ परित्यजन्ति तावत्स्वत एव परित्यजेत् । एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाह-'मुनिना' श्रीवर्द्धमानस्वामिनो त्पन्नज्ञानेनैव 'एतत्' पूर्भेक्तं, यथा स्त्रियो भावबन्धनरूपाः, 'प्रवेदितं' प्रकर्षणादौ वा व्याख्यातमिति । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-उत्-प्राबल्येन मोहोदयाद् वाध्यमान:--पीडथमानः उवाध्यमानः, के ग्रामधर्मग्रामाःइन्द्रियग्रामस्तेषां धाः--स्वभावा यथास्वं विषयेषु प्रवर्तनं तैरुवाध्यमानो गच्छान्तर्गतः सन् गुर्वादिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह-अपिः सम्भावनायां, निलं-निःसारमन्तप्रान्तादिकं यद्रव्यं तदाशक:--तद्भोजी स्यात् , यदिवा निर्गतं बलं--सामर्थ्यमस्येति निर्वलः एवम्भूतः सन्नाशीत, बलाभावे च ग्रामधर्मोपशमदर्शनाद् , बलाभावश्चाहारहान्या स्यादिति दर्शयति-अप्यवमौदर्यं कुर्याद् , यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशमः स्यात् ततस्तदपि वन्लचनकादिना द्वात्रिंशत्कवलमात्रं गृह्णीयात् , तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेशं कुर्यादित्येतदर्शयति-अप्यूचं स्थानं तिष्ठेत , शीतोष्णादौं कायोत्सर्गेणातापनां कुर्यात् , तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत् , निष्कारणे विहारो निषिद्धो मोहोपशमनार्थ तु कुर्यात, किंबहुना ?, येन येनोपायेन विषयेच्छा निवर्तते तत्तत्कुर्यात, पर्यन्ते आहारमपि ॥ ४३२॥ ܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472