Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 439
________________ ॥। ४६५ ।। सुखैषिणो ऽगणितापदो गच्छाभिर्गच्छन्ति, तत्र चैहिकामुष्मिका पायानवाप्नुवन्तीति, उक्तं च- ""जह सायर मि मीणा संखोहं सायरस्स असहंता । णिति तभो सुहकामी णिग्गयमित्ता विणस्संति ॥ १ ॥ एवं गच्छ समुद्दे सारणवीईहिं चोईया संता । णिति तओ सुहकामी मोणा व जहा विणस्संति ॥ २ ॥ गच्छंमि केह पुरिसा सउणी जह पंजरंतरणिरुडा । सारणवारणचोइय पासत्थगया परिहरति ॥ ३ ॥ जहा दिया पोयमपक्खजायं, सवासया पविउमणं मणागं । तमचाइया तरुणमपत्तजायं, ढंक्कादि अव्वत्तगमं हरेज्जा ॥ ४ ॥ " एवमजातसूत्र व यः पक्षस्तीर्थिकध्वाङ्क्षादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह वयसावि एगे बुझ्या कुप्पंति माणवा, उन्नयमाणे य नरे महया, मोहेण मुज्झह, संवाहा बहवे भुज्जो २ दुरइकम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुतीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे, जयं विहारो चित्तनिवाई १ यथा सागरे मीनः संक्षोभं सागरम्या सहमानाः। निर्गच्छन्ति ततः सुखकामिनो निर्गतमात्रा विनश्यन्ति ॥ १ ॥ एत्र गच्छसमुद्रे मारणवाचि भिनदिताः सन्तः । निगच्छन्ति ततः सुखकामिनो मीना इव यथा विनश्यन्ति ॥ २ ॥ गच्छे केचित् पुरुषाः कुनयो यथाञ्जन्तरनिरुद्धाः । स्मारणवारणचोदिताः पार्श्वस्थतां गताः परित्यजन्ति ॥ ३ ॥ यथा द्विजपोतमजातपक्षं स्वका दावासकात प्लवितुमनसं मनाग् । तत्राशक्तं तरुणम जातपत्रं, ढङ्कादयोऽव्यक्तगमं हरेयुः (रन्ति ॥ ४ ॥ ।। ४२५ ॥

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472