Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 442
________________ ܀܀܀܀܀܀܀܀ सम्य. ५ उद्देशका ४ व्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्तिनश्च गुणा इति । आचार्यसमीपवर्जिना च किं विधेयमित्याह-तस्यश्रीआचा आचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्तितव्यं हेयोपादेयाधु, यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो रावृत्तिः। दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहव्यम् , तथा-तेनोक्ता सर्वसङगेभ्यो विरतिमुक्तिस्तया सदा यतितव्यम् , तथा (चीलाका पुरस्करणं पुरस्कार:-सर्वकार्येष्वग्रतः स्थापनं, तस्य-आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम् , तथा ॥४२८॥ तस्य संज्ञा तत्संत्रा-तज्ज्ञानं तद्वस्तित्संज्ञी सर्वकार्येषु स्यात् , न स्वमतिविरचनया कार्य विदध्यात्, तथा तस्य-गुरो निवेशनं-स्थानं यस्यासौ तन्निवेशनः, सदागुरुकुलवासी स्यादिति भावः । तत्र गुरुकुले निवसन् किम्भूतः स्यादित्याहयतमानो-यतनया विहरणशीलो विहारी स्यात् , यतमानः प्राण्युपमर्दनमकुर्वन् प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च-चित्तम्-आचार्यामिप्रायस्तेन निपतितु-क्रियायां प्रवर्तितु शीलमस्येति चित्तनिपाती सदा स्यादिति, तथा गुरोः क्वचिद्गतस्य पन्थानं निर्यातु-प्रलोकितु शीलमस्येति पथनिर्यायी, उपलक्षण चैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोशराधकः सदा स्यात् , किं च-परिः-समन्तात् गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानासदा कार्यमृते बाह्यः स्याद्, एतस्माच्च सूत्रात्त्रयः ईयों द्देशका निर्गता इति । किं च-क्वचित्कार्यादौ गुदिना प्रेषितः सन् दृष्ट्वा प्राणिनो युगमात्रदृष्टिस्तदुपधातं परिहरन् गच्छेत् । किं च-.. से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवद्रमाणे संपलिजमाणे, एगया गुणसमियस्स रीयओ कायसंफ़ासं समणुचिन्ना एगतिया पाणा उद्दायंति, इह- .

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472