________________
॥। ४६५ ।।
सुखैषिणो ऽगणितापदो गच्छाभिर्गच्छन्ति, तत्र चैहिकामुष्मिका पायानवाप्नुवन्तीति, उक्तं च- ""जह सायर मि मीणा संखोहं सायरस्स असहंता । णिति तभो सुहकामी णिग्गयमित्ता विणस्संति ॥ १ ॥ एवं गच्छ समुद्दे सारणवीईहिं चोईया संता । णिति तओ सुहकामी मोणा व जहा विणस्संति ॥ २ ॥ गच्छंमि केह पुरिसा सउणी जह पंजरंतरणिरुडा । सारणवारणचोइय पासत्थगया परिहरति ॥ ३ ॥ जहा दिया पोयमपक्खजायं, सवासया पविउमणं मणागं । तमचाइया तरुणमपत्तजायं, ढंक्कादि अव्वत्तगमं हरेज्जा ॥ ४ ॥ " एवमजातसूत्र व यः पक्षस्तीर्थिकध्वाङ्क्षादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह
वयसावि एगे बुझ्या कुप्पंति माणवा, उन्नयमाणे य नरे महया, मोहेण मुज्झह, संवाहा बहवे भुज्जो २ दुरइकम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुतीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे, जयं विहारो चित्तनिवाई
१ यथा सागरे मीनः संक्षोभं सागरम्या सहमानाः। निर्गच्छन्ति ततः सुखकामिनो निर्गतमात्रा विनश्यन्ति ॥ १ ॥ एत्र गच्छसमुद्रे मारणवाचि भिनदिताः सन्तः । निगच्छन्ति ततः सुखकामिनो मीना इव यथा विनश्यन्ति ॥ २ ॥ गच्छे केचित् पुरुषाः कुनयो यथाञ्जन्तरनिरुद्धाः । स्मारणवारणचोदिताः पार्श्वस्थतां गताः परित्यजन्ति ॥ ३ ॥ यथा द्विजपोतमजातपक्षं स्वका दावासकात प्लवितुमनसं मनाग् । तत्राशक्तं तरुणम जातपत्रं, ढङ्कादयोऽव्यक्तगमं हरेयुः (रन्ति ॥ ४ ॥
।। ४२५ ॥