SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ बीजाचारावृत्तिः (चौलाका परिज्ञान विशिष्टता, कस्यचित् कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः 'भाषितः प्रज्ञापितः, स च मतिमता तथैवाभ्युपगन्तव्य इति । तदेव परिज्ञाननानात्वं दर्शयन्नाह-लब्ध्वाऽपि दुर्लभ मनुजत्वं प्राप्य च मोक्षकगमनहेतु धर्म पुनरपि सम्य. कम्र्मोदयात्तस्मात् च्युतो 'पाल:' अज्ञः 'गर्भादिषु रज्यते' गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयः । उद्द शका तेष्वेव गार्यमुपयाति, यथेभिः सार्द्ध मम वियोगो मा भूत् इल्यध्यवसायी भवति, यदिवा धर्माच्च्युनस्तत्करोति येन गर्भादिषु यातनास्थानेषु सङ्गमुपयाति, 'रिजइ'त्ति वा कचित्पाठः, रीयते-गच्छतीत्यर्थः । स्यात्-क्कोक्तमिदं ? यत् | प्राग व्यावर्णितमित्याह-अस्मिन्निति आर्हते प्रवचने 'एतत्' पूर्वोक्तं प्रकर्षणोच्यते प्रोज्यते । एतच्च वक्ष्यमाण| मत्रैवोच्यते इति दर्शयन्नाह-रूपे' चक्षुरिन्द्रियविषयेऽध्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ 'क्षणे' प्रवर्तते, 'क्षण हिंसायां' क्षणनं क्षणो-हिंसा तस्यां प्रवर्तते, वाशब्दादन्यत्र चानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूषोपादानं, आस्रवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच्च तदुपादानमिति । बालो रूपादिविषयनिमित्तं धर्माच्च्युतः सन् गर्भादिषु रज्यते, अनाहते मार्गे इदमुच्यते, यस्तु पुनर्गदिगमनहेतु ज्ञात्वा विषयसङ्गं धर्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्तते स किंभूतः स्यादित्याह-'स' जितेन्द्रियो, हुरवधारणे, स एवैक:-अद्वितीयो 'मुनिः' जगत्त्रयमन्ता 'संविडपथ: सम्यग्विद्धः-ताडितः क्षुण्णः पन्थाः-मोक्षमार्गो ज्ञानदर्शनचारित्राख्यो येन स तथा, 'संविडभये'त्ति वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्यास्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग ॥४१८. इति भावार्थः । किं च-अन्येन प्रकारेणान्यथा-विषयकषायामिभृतं हिंसादिकर्मसु प्रवृत्तं 'लोक' गृहस्थलोकं पाखण्डि
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy