SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ॥११७॥ युद्धेन ?, अन्तरारिषड्वर्गकर्मरिपुजयाद्वा सर्व सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति ॥ किंत्वियमेव सामग्री अगाधसंसारानवे पर्यटतो भवकोटिसहस्रष्वपि दुष्प्रापेति दर्शयितुमाह जुहारि खल (जुद्धारियं च) दुल्लह, जहित्य कुसलेहिं परिन्नाविवेगे भासिए, चुए बाले गन्भाइस ररि)जइ, अस्सि चेयं पवुच्चइ, ख्वंसि वा छणंसि वा, सेहु एगे संविडपहे (संविडभए--संचिट्ठपहे) मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिण्णाय सव्वसो से न हिंसइ, संजमई नो पगम्मइ, उवेहमाणो पत्तेयं सायं, वण्णा. एसी नारभे कंचणं सव्वलोए एगप्पमुहे विदिसप्पइन्ने निधिपणचारी अरए पयासु ॥ सू० १५४॥ एतदौदारिकं शरीरं भावयुद्धाह, खलुरवधारणे, स च भिन्नक्रमो, दुर्लभमेव-दुष्प्रापमेव, उक्तं च-"ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ १॥" इत्यादि, पाठा न्तरं वा-"जुहारियं च दु " तत्रानाय सङ्ग्रामयुद्धं परीषहादिरिपुयुद्धं त्वायं तद् दुर्लभमेव तेन युद्ध थस्व, ततो Ka भवतोऽशेषकर्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः। तच्च भावयुद्धाहं शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेष कर्मक्षयं विधत्ते, मरुदेवीस्वामिनीवत् , कश्चित् सप्तभिरष्टभिर्वा भवैर्भरतवत् , कश्चिदपार्द्धपुद्गलपरावर्तेन, अपरो न | सेत्स्यत्येव, किमित्येवं यत आह-यथा येन प्रकारेण 'अत्र' अस्मिन् संसारे 'कुशलैः' तीर्थकृद्भिः 'परिज्ञाविवेक ॥४१७॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy