Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 433
________________ ४१९॥ लोकं वा पचनपाचनौदेशिकसचित्ताहारादिप्रवृत्त मुत्प्रेक्षमाणोऽन्यथा वा आत्मानं निवृत्ताशुभव्यापारमुत्प्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति । लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह-'इति' पूर्वोक्तहेतुभिर्यबद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह-'स' कर्मपरिहर्ता कायवाङ्मनोमिने हिनस्ति जन्तून न घातयत्यपरे प्यनुमन्यते । किं च-पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकारं वा संयम करोति संयमयति, आचारविचन्तं वैतत् संयम इवाचरति संयमयति । किं च-'नो पगभइ' 'गल्भ धाष्ट्ये' असंयमकर्मसु प्रवृत्तः सन् न प्रगल्भत्वमायाति. रहस्यप्यकार्यप्रवृत्तो जिहति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य तुण्णमोक्षपथो मुनिन क्रुध्यति, न जात्यादिमानमुदहति, न वश्चनां विधत्ते, न लुभ्यति । किमाकलय्यैतत्कुर्यादित्याह'उत्प्रेक्षमाणः' अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतः प्राणिनो न हिंस्यादिति । प्राणिनां प्रत्येक सातमुत्प्रेक्षमाणश्च किं कुर्यादित्याह-वर्ण्यते-प्रशस्यते येन स वर्ण:-साधुकारस्तदादेशी वर्णादेशी--वर्णाभिलाषी सन् नारभते कश्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा--तपःसंयमादिकमप्यारम्भं यशाकीय॑थं नारभते, प्रवचनोद्भावनाथ त्वारभते, तदुद्भावकाश्चामी-"प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । विद्यासिडः ख्यातः कविरपि चोद्भावकारत्वष्टौ ॥१॥" यदिवा वर्णो--रूपं तदादेशी--तदभिलाषुकः नोद्वर्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह-'एको' मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा-रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा-मोक्षे तदुपाये वा दत्तैकदृष्टिर्न कन्चन पापारम्भमारमेत इति, कि ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472