Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्य.५ उद्देशक
बीआचाराजवृत्तिः (लीलाका ॥ २२॥
द्विरत इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्तौ, अवीमीति पूर्ववत् । लोकसाराध्ययने तृतीयोद्देशकः परिसमाप्तौ इति ॥५-३॥
॥ अथ पञ्चमाध्ययने चतुर्थोद्देशकः ॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायममिसम्बन्धः-इहायोद्देशके हिंसकस्य विषयारम्मकस्यैकचरस्य मुनित्वामावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोष प्रदर्श्य विरत एव मुनिर्भवतीत्येतत्प्रतिपादितम् , अस्मिथ एकचरस्था निभावे दोषोद्भावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम्
गामाणुगामं दूइज्जमाणस्स दुजायं दुप्परक्कतं भवइ मचियत्तस्स मिक्खुणो ॥ सू० १५६ ॥ असति बुद्धयादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्थ' अनेकार्थत्वाद्धातूनां विहरतः एकाकिना साधोयत्स्यात् तदर्शयति-दुष्टं यातं दुर्या, गमनक्रियाया गर्दा, गच्छत एवानुकूलप्रतिकूलोपसर्ग सद्धावादहनकस्येव कृतगतिमेदस्य दुष्टव्यन्तरीजवाच्छेदवत् , तथा दुष्टं पराक्रान्तम्-आक्रान्तं स्थानमेकाकिनो भवति, स्थलभद्राश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्प्रोषित मत कागृहोषितसाधोरिव, तस्य महासत्वतया अक्षोमेऽपि दुष्पराक्रान्तमेवेति, एतच्च न सर्वस्यैव दुर्यातं दुष्पराक्रान्तं च भवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षोरिति,

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472