SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सम्य.५ उद्देशक बीआचाराजवृत्तिः (लीलाका ॥ २२॥ द्विरत इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्तौ, अवीमीति पूर्ववत् । लोकसाराध्ययने तृतीयोद्देशकः परिसमाप्तौ इति ॥५-३॥ ॥ अथ पञ्चमाध्ययने चतुर्थोद्देशकः ॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायममिसम्बन्धः-इहायोद्देशके हिंसकस्य विषयारम्मकस्यैकचरस्य मुनित्वामावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोष प्रदर्श्य विरत एव मुनिर्भवतीत्येतत्प्रतिपादितम् , अस्मिथ एकचरस्था निभावे दोषोद्भावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम् गामाणुगामं दूइज्जमाणस्स दुजायं दुप्परक्कतं भवइ मचियत्तस्स मिक्खुणो ॥ सू० १५६ ॥ असति बुद्धयादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्थ' अनेकार्थत्वाद्धातूनां विहरतः एकाकिना साधोयत्स्यात् तदर्शयति-दुष्टं यातं दुर्या, गमनक्रियाया गर्दा, गच्छत एवानुकूलप्रतिकूलोपसर्ग सद्धावादहनकस्येव कृतगतिमेदस्य दुष्टव्यन्तरीजवाच्छेदवत् , तथा दुष्टं पराक्रान्तम्-आक्रान्तं स्थानमेकाकिनो भवति, स्थलभद्राश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्प्रोषित मत कागृहोषितसाधोरिव, तस्य महासत्वतया अक्षोमेऽपि दुष्पराक्रान्तमेवेति, एतच्च न सर्वस्यैव दुर्यातं दुष्पराक्रान्तं च भवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षोरिति,
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy