Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
.४२१ ॥
कर्मवर्जनं तदेव सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-सम्यगिति-सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितं, अन्योः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनंसंयमानानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थ: । एतच्च न येन केनचिच्छक्यमनुष्टातुमित्याह-नैतत्सम्यक्त्वादित्रयं सम्यगनुष्ठातु शक्यं, कैः १-'शिथिलैः' अल्पपरिणामतया मन्दवीयैः संयमतपसोऽतिदृढिमरहितैरिति, किं च-आद्रैः-पुत्रकलवाद्यनुषङ्गजनितस्नेहादाीक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किं च-गुणा:--शब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च-चक्रः समाचारो येषां ते तथा तैः, मायाविमिरिस्य तथा पमत्तेहित्ति--विषयकषायादिप्रमादैः प्रमत्तैरिति, किं च--अगारं--गृहं तद् आद्यक्षरलोपाद्गारमित्युक्तं तदगारमावसद्भिः-सेवमानः, पापकर्मवजनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तहि शक्यमित्याह'मुनिः' जगत्त्रयस्य मन्ता मौनं--मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिक कर्मशरीर वेति । कथं च तद्धननमित्याह--प्रान्तं--पर्युषितं वनचनकाद्यन्पं वा, तदपि रूक्षं विकृतेरभावात् , तत् 'सेवन्ते' तदभ्यवहरन्ति, के ते ?--'वीराः कर्मविदारणसहिष्णवः, किंभूताः ?-सम्यक्त्वदशिनः समत्वदर्शिनो वा। यश्च प्रान्तरूक्ष
सेवी स किंगुणः स्यादित्याह-'एषः' अनन्तरोक्तविशेषणविशिष्टः ओषो--भवौषः संसारस्तं तरतीति, कोऽसौ ?-मुनिः, 8. वर्तमानसमीप्ये वर्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो ?-यः सावद्यानुष्ठाना

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472