________________
श्रीआचाराङ्गवृत्तिः
(शीलाङ्का.)
।। २६० ।।।
क्रापयेत् क्रीणन्तमपि न समनुजानीयाद्, अथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हननकोटित्रिकं गन्धग्रहणेन पचनको टित्रिकं क्रयणकोटित्रिकं तु पुनः स्वरूपेणैवोपात्तम्, अतो नवकोटिपरिशुद्धमाहारं विगताङ्गारधूमं भुञ्जीत, एतद्गुणविशिष्टश्च किंभूतो भवतीत्याह - ' से भिक्खू कालन्ने' कालः - कर्त्तव्यावस रस्तं जानातीति कालज्ञः - विदितवेद्य', तथा 'बालण्णे' बलज्ञः बलं जानातीति बलज्ञः, छान्दसत्वाद्दीर्घत्वं, आत्मबलं सामर्थ्यं जानातीति यथाशक्त्यनुष्ठानविधायी, अनिगूहितबलवीर्य इत्यर्थः, तथा 'मायन्ने' यावद्द्रव्योपयोगिता मात्रा तां जानातीति तज्ज्ञ, तथा 'खेयन्ने' खेदः - अभ्यासस्तेन जानातीति खेदज्ञः अथवा खेदः - श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तं च"जरामरणदौर्गत्यव्या वयस्तावदासताम् । मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् ॥ १ ॥" इत्यादि, अथवा 'क्षेत्रज्ञः ' संसक्तविरुद्धद्रव्य परिहार्य कुलादि क्षेत्रस्वरूपपरिच्छेदकः, तथा 'खणयन्नो' क्षण एव क्षणकः - अवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति, तथा 'विणयन्ने' विनयो - ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति, तथा 'ससमय परसमयण्णे' स्वसमयपरसमयौ जानातीति, स्वसमयज्ञो गोचरप्रदेशादौ पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे तद्यथा - षोडशोद्गमदोषाः ते चामी -आधाकर्म्म १ औद्देशिकं २ पूतिकर्म्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रकाशकरणं ७ क्रीतं ८ उद्यतकं ६ परिवर्त्तितं १० अभ्याहतं ११ उद्भिन्नं १२ मालापहृतं १३ आच्छेद्यं १४ अनिसृष्टं १५ अध्यवपूरकश्चेति १६ । षोडशोत्पादनदोषाः, ते चामी -धात्रीपिण्डः १ दूतीपिण्डः २ निमित्त पिण्डः ३ आजीवपिण्डः ४ वनीपकपिण्डः ५ चिकित्सा पिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १०
लोकवि. अ. २
उद्देशकः ५
॥ २६० ॥