Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 421
________________ ॥ ४०७ ॥ तान् स्पर्शान् - दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत् सहेत । किमाकलय्येत्याह - ' से पुव्व' मित्यादि, स स्पृष्टः पीडितः आशुकारिभिरातङ्करेतद्भावयेद् यथा पूर्वमप्येतद्-असातावेदनीय विपाकजनितं दुःखं मयैव सोढव्यं, पश्चादप्येतन्मयेव सहनीयं यतः संसारोदर विवरवर्त्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता ते रोगातङ्का न भवेयुः तथाहि केवलिनोऽपि मोहनीयादिघातिचतुष्टय तयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्'बद्धस्पृष्टनिघत्त निकाचनावस्थायातं कम्मवश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेद१ कर्मबन्धश्चतुर्विधः, तद्यथा - प्रकृतिबन्धः १ स्थितिबन्ध: २ अनुभागबन्धः ३ प्रदेशबन्ध : ४, तत्र प्रकृतिबन्धोऽष्टविधः, ज्ञानावरणीय धन्तरायान्तः, एतेऽष्टावपि मूलभेदाः, उत्तरभेदास्तु ज्ञानावरणीये पब्च, दर्शनावरणीये नव, वेदनीये द्वौ, मोहनीयेऽष्टाविंशतिः, आयुषञ्चत्वारः, नाम्नः द्विचत्वारिंशत् सप्तषष्टिर्वा त्रिनवतिर्वा त्र्युत्तरशतं वा, गोत्रे द्वौ अन्तराये पञ्च, इति मूलोत्तर प्रकृतिबन्धः । स्थितिबन्धे ज्ञानावरणीयदर्शनावरणीय वेदनीयान्तरायेषु त्रिंशत्कोटी कोट्य उत्कृष्टा स्थितिः, मोहनीये सप्ततिकोटा कोट्य', नामगोत्रयोविंशतिः, आयुषि ३३ सागरोपमाणि पूर्वकोटि त्रिभाम्रोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्त्ता, वेदनीयस्स बार समुहुत्ता, तमुत्ता से साणं इति स्थितिबन्धा, शुभाशुभकम्मंपुद्गलेषु - "जो रसो अग्गुभागो दुबइ तत्थ सुभेसु महुरो असुभेसु भमहुरो रसो तरस बन्धो अभागबन्धो" अणुभागबन्धो समन्तो । प्रदेशा:- कम्र्म्मवर्गणास्कन्धाः तेषां बन्धः जीवप्रदेशः सम बह्रययः पिण्डवर क्षीरनीरसम्बन्धवद्वा, उक्तं च- "जीवकर्मप्रदेशानां यः सम्बन्धः परस्परम् । कृशानुलोहबद्धेतोः, तं बन्धं जगदुर्बुधाः ॥ १ ॥ प्रष्टवद्ध निधन्तनिकाचितकारणभेदात् स पुनश्चतुर्विधः, तथाहि - समूहगताय सूचिसम्बन्धवत् स्पृष्टकर्मबन्धः, दवरकबद्धसूचि सम्बन्धवद्बद्धकर्मबन्धः, पर्षान्तरित दवरक व सूचिका सम्बन्धवन्निधन्तकर्मबन्धः अग्निष्म तशूचिका समवाय मे लकवन्निकाचितकर्मबन्धः । ܀܀܀܀܀܀܀܀܀܀܀ ॥ ४०७ ॥

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472