________________
शीतोष्णीय
अ.३
भीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥३१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
वरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेदयोश्चतुर्दशस्वपि जीवस्थानकेषु गुणस्थानकेषु च मिथ्यादृष्टेरारभ्य केवलिगुणस्थानादारतोऽपरविकल्पाभावात् पञ्चविधसत्कर्मता। दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा-नवविधं निद्रापञ्चकदर्शनचतुष्टय समन्वयाद् एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिवादरकालसङ्ख्येयभागान् यावत् १, ततः कतिचित्सङ्ख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानं २, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाच्चतुःसत्कर्मतास्थानं, तस्यापि क्षयः क्षीणकषायकालान्त इति ३ । वेदनीयम्य द्वे सत्कर्मातास्थाने, तद्यथा-द्वे अपि सातामाते इत्येवं, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये सति सातममातं वा कर्मेति द्वितीयं २ । मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा-पोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोद्वलने सम्यगमिथ्यादृष्टेः सप्तविंशतिः, दर्शनद्वयोदलनेऽनादिमिथ्यादृष्टेर्वा पविशतिः ३, सम्यग्दृष्टेरष्टाविंशतिमत्कर्मणोऽनन्तानुबन्ध्युद्वलने क्षपणे वा चतुर्विशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यगमिथ्यात्वझये द्वाविंशतिः ३, क्षायिकसम्यग्दृष्टेरेकविंशतिः ७, अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेदक्षये सत्येकादश १०, हास्यादिपटकन ये पञ्च ११, पुवेदाभावे चत्वारि १२, सज्वलनक्रोधाये त्रयः १३, मानक्षये द्वौ १४, मायातये सत्येको लोभः १५, तत्क्षये च मोहनीयामत्तेति । आयुषो द्वे सन्कम्मतास्थाने सामान्यन, तयथा-परमवायुप्कबन्धोत्तरकालयागुष्कद्वय मेकं १, द्वितीयं तु तद्वन्धाभाव इति । नाम्नो द्वादश सत्कर्मतास्थानानि, तद्यथा-विनवतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ पडशीतिः ५ अशीतिः ६