________________
भीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ ३६६ ॥
वाक्यतेति । तदाह
आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति से दिहं चणे सुयं च णे मयं च णे विष्णायं च णे उड्ड अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णे- सव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्या अज्जावेयव्वा परियावेयव्वा परिघेत्तध्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्थ दोसो अणारियaणमेयं, तत्थ जे आरिआ ते एवं वयासी-से दुद्दिडं च भे, दुस्सुयं च भे. दुम्मयं च भे, दुव्विण्णायं च भे, उड्ड अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, ज णं तुभे एवं आइक्वह, एवं भासह, एवं परूवेह एवं पण्णवेह - सव्वे पाणा ४, तव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खमो एवं भासामो एवं परूवेमो एवं पण्णवेमो-सव्वे पाणा ४ न हंतव्वा १ न अजावेयव्वा २ न परिधित्तव्वा ३ ́न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, आरियवयणमेयं पुव्वं निकाय समयं पत्तेय पत्तेय पुच्छिस्सामि, हं भो पावा
या ! किं भे सायं दुक्खं उयाहु असायं १ समिया पडिवण्णे यावि एवं बूया - सन्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं, सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं
सम्य• ४
उददेशकः २
॥ ३३६ ॥