SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ ३६६ ॥ वाक्यतेति । तदाह आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति से दिहं चणे सुयं च णे मयं च णे विष्णायं च णे उड्ड अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णे- सव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्या अज्जावेयव्वा परियावेयव्वा परिघेत्तध्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्थ दोसो अणारियaणमेयं, तत्थ जे आरिआ ते एवं वयासी-से दुद्दिडं च भे, दुस्सुयं च भे. दुम्मयं च भे, दुव्विण्णायं च भे, उड्ड अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, ज णं तुभे एवं आइक्वह, एवं भासह, एवं परूवेह एवं पण्णवेह - सव्वे पाणा ४, तव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खमो एवं भासामो एवं परूवेमो एवं पण्णवेमो-सव्वे पाणा ४ न हंतव्वा १ न अजावेयव्वा २ न परिधित्तव्वा ३ ́न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, आरियवयणमेयं पुव्वं निकाय समयं पत्तेय पत्तेय पुच्छिस्सामि, हं भो पावा या ! किं भे सायं दुक्खं उयाहु असायं १ समिया पडिवण्णे यावि एवं बूया - सन्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं, सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं सम्य• ४ उददेशकः २ ॥ ३३६ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy