Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 381
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ महाभयं मुक्वं तिमि || सू०१३३ ।। इति द्वितीय उहाकः ।। ४-२॥ 'आवन्तीति यावन्तः 'केआवन्तीति फेचन 'लोके' मनुष्यलोके 'श्रमणाः' पापण्डिकाः 'ब्राह्मणा' द्विजानमः प्रथक्पृथग विरुद्धो वादो विवादम् वदति, एतदुक्तं भवति--यावन्तः केचन पग्लोकं ज्ञीप्यवस्ने प्रात्पीयदर्शनानुगगितया पागक्यं दर्शनमपवदन्तो विवदन्ते, नथाडि भागबना बवते-“पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणो, निविशेष सामान्यं तत्त्व"मिति, वैशेषिकास्तु भाषन्ते-"द्रव्यादिषटपदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च गुणगुणवानात्मा, परस्परनिरपेक्ष सामान्यविशेषात्मकं तत्त्व" मिति शाक्यास्तु वदन्ति –“यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्य वस्तु क्षणिकं चे"ति, मीमासकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाश्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति, अपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम्-प्राणी प्राणिज्ञानं घातकचित्त च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥१॥" इत्येवमादिक औद्देशिकपरिमोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः। यदिवा ब्राह्मणाः श्रमणा धर्मविरुद्धं वादं यद्बदन्ति तत्सूत्रेणैव दर्शयति'से दिटुं चणे' इत्यादि, यावत् 'नथिस्थ दोसो' त्ति, 'सेति तच्छब्दार्थे यदहं वक्ष्ये तत् 'दृष्टम्' उपलब्धं दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणायकेन चशब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिगुवांदेः

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472