Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥ ३९७ ॥
1
मृषावादः तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति - "जे खलु विसए सेवई सेवित्ता वा णालोएइ, परेण वा पुट्ठो निण्हवर अहवा तं परं सएण वा दोसेण पाविट्ठयरेण वा दोसेण उचलिंपिज्ज' त्ति" सुगमं । यद्येवं ततः किं कुर्यादित्याह - 'लडा हु' इत्यादि, लब्धानपि कामान् 'हुरत्थे'त्ति बहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्ताद्बहिः कुर्यात् यदिवा हुशब्दोऽपिशब्दार्थे, रेफागमः सुन्व्यत्ययेन द्वितीयार्थे प्रथमा, ततोऽयमर्थो - लब्धानप्यर्थ्यन्ते - अभिलष्यन्त इत्यर्थाः - शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण 'प्रत्युपेक्ष्य' पर्यालोच्य ततः 'आगम्य' झाला दुरन्तं शब्दादिविषयानुषङ्ग, क्त्वाप्रत्ययस्योत्तरक्रियासव्य (सा) पेक्षत्वात्तां दर्शयतितदना सेवनतया परानाज्ञापयेत् स्वतोऽपि परिहरेदिति, एतदहं ब्रवीमि येन मया पूर्वार्थव्यवर्णनमकारि स एवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः शब्दादिविषयरूपोपलम्भात् समुपजनितजिनवचनसंमद इति । एतच्च वच्यमाणं ब्रवीमीति,
तदाह
,
पासह एगे रूवेसु गिद्धे परिणिजमाणे, इत्थ फासे (मोहे) पुणो पुणो, आवंती के यावंती लोयंसि आरंभजीवी, एएस चेव आरंभजीवी, इत्थवि बाले परिपच्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्त्रमाणे, इहमेगेसि एगचरिया भवद्द, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसदे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उट्ठियवायं पवयमाणे, मा मे केइ अदक्खू अन्नायपमायोसेणं, रूययं मूढे घम्मं नाभिजाणह,
܀܀܀܀
।। ३९७

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472