________________
भीआचाराङ्गवृत्तिः (शीलाका.)
वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह-'नत्थि' इत्यादि, 'नास्ति' न विद्यते, किं तद्-'अशस्त्रं
शीतोष्णीय. संयमः तत् ,परेण पर'मिति प्रकर्षगत्यापन्नमिति, तथाहि-पृथिव्यादीनां सर्वत्र तुल्यता कार्या न मन्दतीव्रभेदोऽस्तीति,
दास्तातिअ.३ पृथिव्यादिषु समभावत्वात् सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तदूर्व गुणस्थानाभावा- उद्देशक ४ दिति भावः । यो हि क्रोधमुणदानतो बन्धनतः स्थितितो विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्श्यपीत्येतदेव प्रतिसूत्रं लगायतव्यमित्याह
जे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोभदंसी, जे लोभदंसी से पिज्जदंसी, जे पिज्जदंसी से दोसदंसी, जे दोसदसी से मोहदंसी, जे मोहदंसी से गम्भदंसी, जे गभर्दसी से जम्मदंसी, जे जम्मदंसी से मारदंसी, जे मारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी। से मेहावी अभिणिवहिजा कोहं च माणं च मायं च लोभं च पिज्जं च दोसं च मोहं च गम्भं च जम्मं च मारं च नरयं च तिरियं च दुक्खं च। एय पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिहा सगडम्भि, किमथि ओवाही पासगस्स? न विज्जइ, नस्थि त्तिबेमि ॥ सू० १२५ ॥ इति चतुर्थ उद्देशकः ॥ ३-४ ॥
॥३४४॥ ॥ इति शीतोष्णीयाध्ययनम् ॥ ३॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀