Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा ।
५३
यदि स्वार्थव्यवसायात्मकं ज्ञानमीश्वरस्याभ्यनुज्ञायते तस्यास्मदादिविशिष्टत्वात् तदा तदीश्वराद्भिन्नमभ्युपगंतव्यं । अभेदे सिद्धांतविरोधात् । तथा चाकाशादेखि कथं तस्येति व्यपदेश्यमिति पर्यनुयुंज्महे । स्यान्मतं भिन्नमपि विज्ञानं महेश्वरात्तस्येति व्यपदिश्यते तत्र समवायात्, नाकाशादेरिति निर्द्दिश्यते तत्र तस्यासमवायादिति । तदप्ययुक्तं, ताम्यामीश्वरज्ञानाभ्यां भिन्नस्य समवायस्यापि कुतः प्रतिपत्तिरिति पर्यनुयोगस्य तदवस्थत्वात् । इहेदमिति प्रत्ययविशेषाद्वाधकरहितात् समवायस्य प्रतिपत्तिः तथाहि इदमिहेश्वरे ज्ञानमिती हे दंप्रत्ययो विशिष्टपदार्थहेतुकः सकलबाधकरहितत्वे सतीहेदमिति प्रत्ययविशेषत्वात् यो यः सकलबाधकरहितत्वे सति प्रत्ययविशेषः स स विशिष्टपदार्थहेतुको दृष्टः यथा द्रव्येषु द्रव्यमित्यन्वयप्रत्ययविशेषः सामान्यपदार्थहेतुकः सकलपदार्थबाधकरहितत्वे सति प्रत्ययविशेषश्चेदमिति प्रत्ययविशेषः तस्माद्विशिष्टपदार्थहेतुक इत्यनुमीयते । योऽसौ विशिष्टः पदार्थस्तद्धेतुः स समवायः, पदार्थांतरस्य तद्धेतोरसंभवात्तद्धेतुकत्वायोगाच्च, न हीह तंतुषु पट इति प्रत्ययस्तंतु हेतुकः, तंतुषु तंतव इति प्रत्ययस्योत्पत्तेः नापि पटहेतुकः पटापट इति प्रत्ययस्योदयात् । नापि वासनाविशेष हेतुकः तस्याः कारणरहितायाः संभवाभावात् । पूर्वे तथाविधज्ञानस्य तत्कारणत्वे तदपि कुतो । हेतोरिति चिन्त्यमेतत् । पूर्वतद्वासनात इति चेन्न, अनवस्थाप्रसंगात् । ज्ञानवासनयोरनादिसंतानपरिकल्पनायां कुतो बहिरर्थसिद्धिरनादिवासना - बलादेव नीलादिप्रत्ययानामपि भावात् । नचैवं विज्ञानसंताननानात्वसिद्धिः संतानांतरग्राहिणो विज्ञानस्यापि संतानांतरमंतरेण वासनाविशेषादेव तथाप्रत्ययप्रसूतेः स्वप्नसंतानांतरप्रत्ययवत् । नानासंतानानभ्युपगमे चैकज्ञानसंतान सिद्धिरपि कुतः स्यात् । स्वसंतानाभावेऽपि ताहिणः प्रत्ययस्य

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146