Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा। mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm परतया प्रलापमानं तु महात्मनां नावधेयं तेषामुपेक्षाहत्वात्ततानिर्विवाद एव मोक्षः प्रतिपत्तव्यः । कस्तर्हि मोक्षमार्ग इत्याह ।
मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः।। विशेषेण प्रपत्तव्यो नान्यथा तद्विरोधतः ॥११७ ॥
मोक्षस्य हि मार्गः साक्षात्प्राप्त्युपायोविशेषेणप्रत्यायनीयोऽसाधारणकारणस्य तथाभावोपपत्तेर्न पुनः सामान्यतः साधारणकारणस्य द्रव्यक्षेत्रकालभवभावविशेषस्य सद्भावात्स च त्रयात्मक एव प्रतिपत्तव्यः । तथाहिसम्यग्दर्शनादित्रयात्मको मोक्षमार्गः साक्षान्मोक्षमार्गत्वावस्तु न सम्यग्दर्शनादित्रयात्मकः स न साक्षान्मोक्षमार्गो यथा ज्ञानमात्रादि, साक्षान्मोक्षमार्गश्च विवादाध्यासितस्तस्मात्सम्यग्दर्शनादित्रयात्मक इत्यत्र नाप्रसिद्धो धर्मी मोक्षमार्गमात्रस्य सकलमोक्षवादिनामविवादस्य धमित्वात्तत एव नाप्रसिद्धविशेष्यः पक्षो नाप्यप्रसिद्धविशेषणः सम्यग्दर्शनादित्रयात्मकत्वस्य व्याधिविमोक्षमार्गरसायनादौ प्रसिद्धत्वात् । नहि रसायनश्रद्धानमात्रं सम्यम्ज्ञानाचरणरहितं सकलामयविनाशनायालं, नापि रसायनज्ञानमात्रं श्रद्धानाचरणरहितं न च रसायनाचरणमात्रं श्रद्धान ज्ञानशन्यं तेषामन्यतमापाये सकलव्याधिविप्रमोक्षलक्षणस्य रसायनफलस्यासंभवात्तद्वत्सकलकर्ममहाव्याधिविप्रमोक्षोऽपि तत्वश्रद्धानज्ञानाचरणत्रयात्मकादेवोपायादनपायमुपपद्यते तदन्यतमापाये तदनुपपत्तेः । ननु चायं प्रतिज्ञार्थंकदेशासिद्धो हेतुः शब्दानित्यत्वे शब्दत्ववदिति न मंतव्यं प्रतिज्ञार्थकदेशत्वेन हेतोरसिद्धत्वायोमात् । प्रतिज्ञा हि धमिधर्मसमुदायलक्षणा तदेकदेशस्तु धर्मी धर्मो वा तत्र न धर्मी तावदप्रसिद्धः प्रसिद्धोधर्मीतिवचनात् । न चायं धर्मित्वविवक्षायामप्रसिद्ध इति वक्तुं युक्तं प्रमाणतस्तत्संप्रत्ययस्याविशेषात् । ननु मोक्षमार्गो धर्मी मोक्षमार्गत्वं हेतु

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146