Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
१३८
श्रीविद्यानंदिस्वामिविरचिता
तद्गुणलब्धये सद्भिराचार्यैर्वेदनीयः स्यान्नान्य इति मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां ज्ञातारं विश्वतत्वानां भगवंतमहंत मेवान्ययोगव्यवच्छेदेन निर्णीतमहं वंदे तद्गुणलब्ध्यर्थमिति संक्षेपतः शास्त्रादौ परमेष्ठिगुणस्तोत्रस्य मुनिपुंगवैर्विधीयमानस्यान्वयः संप्रदायान्यवच्छेदलक्षणः पदार्थघटनालक्षणो वा लक्षणीयः प्रपंचतस्तदन्वयस्याक्षेपसमाधानलक्षणस्य
श्रीमत्स्वामिसमंतभद्वैर्देवागमाख्याप्तमीमांसायांप्रकाशनात्तत्त्वार्थविद्यानंदमहोदयालंकारेषु च तदन्वयस्य व्यवस्थापनादलं प्रसंगपरंपरया अत्र समासतस्तद्विनिश्चयात्कस्मात्पुनरेवंविधो भगवान् सकलपरीक्षालक्षितमोहक्षयः साक्षीकृतविश्वतत्त्वार्थो वंद्यते सद्भिरित्यावेद्यते ।
मोहाक्रांतान्न भवति गुरोर्मोक्षमार्गप्रणीति । नर्तेतस्याः सकलकलषध्वंसजा स्वात्मलब्धिः ॥ तस्यैवंद्यः परगुरुरिहक्षीणमोहस्त्वमर्हन् । साक्षात्कुर्वन्नमलकमिवाशेषतत्त्वानि नाथ ॥ १२० ॥ मोहस्तावदज्ञानं रागादिप्रपंचस्तेनाक्रांताद् गुरोर्मोक्षमार्गस्य यथोक्तस्य प्रणीतिर्नोपपद्यते यस्माद्रागद्वेषाज्ञानपरवशीकृतमानसस्य सम्यम्गुरुत्वेनाभिमन्यमानस्यापि यथार्थोपदेशित्वनिश्चयासंभवात् तस्य वितथार्थाभिधानशंकानतिक्रमात् दूरे मोक्षमार्गप्रणीतिर्यतश्च तस्या मोक्षमार्गप्रणीतेविना मोक्षमा भावनाप्रकर्षपर्यंतगमनेन सकलकर्मलक्षणकलुषप्रध्वंसजन्यानंतज्ञानादिलक्षणा स्वात्मलब्धिः परमनिर्वृत्तिः कस्यचिन्न घटते तस्मात्तस्यै स्वात्मलब्धये त्वमेवान् परमगुरुरिह शास्त्रादौ वंद्यः क्षीणमोहत्वात्करतल निहितस्फटिकमणिवत्साक्षात्कृताशेषतत्त्वार्थत्वाच्च । न ह्यक्षीणमोहः साक्षादशेषतस्वानि द्रष्टुं समर्थः कपिलादिवन्नापि साक्षादपरिज्ञाताशेषतत्त्वार्थो मोक्षमार्गप्रणीतये समर्थो न च तदसमर्थः परमगुरुर

Page Navigation
1 ... 141 142 143 144 145 146