Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 144
________________ आप्तपरीक्षा । भिधातुं शक्यस्तद्वदेवेति न मोहाक्रांतः परमनिःश्रेयसार्थिभिरभिवंदनीयः । कथमेवमाचार्य्यादयः प्रवंदनीयाः स्युरिति चेत् परमगुरुवचनानुसारितया तेषां प्रवर्त्तमानत्वाद्देशतो मोहरहितत्त्वाच्च तेषां वंदनीयत्वमिति प्रतिपद्यामहे तत एव परापरगुरुगुणस्तोत्रं शास्त्रादौ मुनींद्वैर्विहितमिति व्याख्यानमनुवर्तनीयं, पंचानामपि परमेष्ठिनां गुरुत्वोपपत्तेः कार्त्स्यतो देशतश्च क्षीणमोहत्वसिद्धेरशेषतत्त्वार्थज्ञानप्रसिद्धेश्च यथार्थाभिधायित्वनिश्चयाद्वितथार्थाभिधानशंकापायान्मोक्षमार्गप्रणीतौ गुरुत्वोपपत्तेस्तत्प्रसादादभ्युदयनिश्रेयससंप्राप्तेरवश्यंभावात्तदेवमाप्तपरीक्षेषा विहिता हितपरीक्षादक्षैर्विचक्षणैः पुनः पुनश्चेतसि परिमलनीयेत्याचक्ष्महे । न्यक्षेणाप्तपरीक्षाप्रतिपक्षं क्षपयितुं क्षमा साक्षात् । प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीक्षणाय संलक्ष्या ।। १२१ ॥ श्रीमत्तत्वार्थशास्त्राद्भुत सलिलनिधेरिद्धरत्नोद्भवस्य प्रोत्थानारंभकाले सकलमलभिदे शास्त्रकारैः कृतं यत् । स्तोत्रं तीर्थोपमानं प्रथितपृथुपथं स्वामिमीमांसितं तत् । विद्यानंदैः स्वशक्त्या कथमपि कथितं सत्यवाक्यार्थसिद्धयै ॥ १२२ ॥ इति तत्त्वार्थशास्त्रादौ मुनींद्रस्तोत्रगोचरा । प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥ १२३ ॥ १३९ विद्यानंदहिमाचलमुखपद्मविनिर्गता सुगंभीरा आप्तपरीक्षाटीका गंगावच्चिरतरं जयतु ॥ १॥ भास्वद्भासिरदोषा कुमतिमतध्वांतभेदने पट्टी । आप्तपरीक्षालंकृतिराचंद्रार्क चिरंजयतु ॥ २ ॥ स यजतु विद्यानंदो रत्नत्रयभूरिभूषणस्सबलं । तत्त्वार्थार्णवतरणे सदुपायः प्रकटितो येन ॥ ३ ॥ इत्याप्तपरीक्षा समाप्ता ।

Loading...

Page Navigation
1 ... 142 143 144 145 146