Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा।
११९
mmmmmmmmmm कार्याप्रशमादिकलंकचतुष्टयवैकल्यात्सिद्धं सकलकलंकविकलस्वमहत्प्रत्यक्षस्य मनोऽक्षनिरपेक्षत्वं साधयति । तच्चाक्रमवत्वं तदपि सर्वद्रव्यपर्यायविषयत्वं ततो मुख्यं तत्प्रत्यक्ष प्रसिद्धं । सांव्यवहारिकं तु मनोऽक्षापेक्ष वैशद्यस्य देशतः सद्भावात् इति न प्रत्यक्षशब्दवाच्यत्वसाधर्म्यमात्रात् धर्मादिसूक्ष्माद्याविषयत्वं विवादाध्यासितस्य प्रत्यक्षस्य सिध्यति यतः पक्षस्यानुमानबाधितत्वात्कालात्ययापदिष्टो हेतुः स्यात् । तदेवं निरवद्याद्धेतोर्विश्वतत्त्वानां ज्ञाताऽर्हन्नेवावतिष्ठते सकलबाधकप्रमाणरः हितत्वाच्च तथाहि
प्रत्यक्षमपरिच्छिदत्त्रिकालं भुवनत्रयं । रहितं विश्वतत्व नहि तद्बाधकं भवेत् ॥ ९६ ॥ नानुमानोपमानार्थापत्त्यागमबलादपि। विश्वज्ञाभावसंसिद्धिस्तेषां सद्विषयत्वतः ॥ ९७॥ नाहन्निःशेषतत्वज्ञो वक्तृत्वपुरुषत्वतः। ब्रह्मादिवदिति प्रोक्तमनुमानं न बाधकं ।। ९८॥ हेतोरस्य विपक्षेण विरोधाभावनिश्चयात् । वतृत्वादेप्रकर्षेऽपि ज्ञानानिहाससिद्धितः ॥ ९९ ॥ नोपमानमशेषाणां नृणामनुपलंभतः । उपमानोपमेयानां तद्बाधकमसंभवात् ॥ १०॥ नार्थापत्तिरसर्वज्ञं जगत्साधयितुं क्षमा । क्षीणत्वादन्यथाभावाभावात्तत्तदबाधिका ॥१०१॥ नागमोऽपौरुषेयोस्ति सर्वज्ञाभावसाधनः । तस्य कार्ये प्रमाणत्वादन्यथाऽनिष्टसिद्धितः ॥१०२॥

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146