Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
१२८
श्रीविद्यानंदिस्वामिविरचिता
व्यपदेशात् कर्माण्यत्रवत्यागच्छंति यस्मादात्मनि स आस्रव इति निर्वचनात्सएव हि बंधहेतुर्विनिश्चितः प्राग्विशेषेण । मिथ्याज्ञानस्य मिथ्यादर्शनेंऽतर्भावात्, तन्निरोधः पुनः कान्यतो देशतो वा तत्र काय॑तो गुप्तिभिः सम्यग्योगनिग्रहलक्षणाभिर्विधीयते। समितिधर्मानुप्रेक्षापरीषहजयचारित्रैस्तु देशतस्तन्निरोधः सिद्धः सम्यग्योगनिग्रहस्तु साक्षादयोगकेवलिनश्चरमक्षणप्राप्तस्य प्रोच्यते तस्यैव सकलकर्मभूभृन्निरोधनिबंधनत्वसिद्धेः सम्यग्दर्शनादित्रयस्य चरमक्षणपरिप्राप्तस्य साक्षान्मोक्षहेतोस्तथाभिधानात् पूर्वत्र गुणस्थाने तदभावाद्योगसद्भावात्सयोगकेवलिक्षीणकषायोपशांतकषायगुणस्थाने ततोपि पूर्वत्र सूक्ष्मसांपरायानिवृत्तिवादरसांपराये चापूर्वकरणे चाप्रमत्ते च कषायविशिष्टयोगसद्भावात् । ततोपि पूर्वत्र प्रमत्तगुणस्थाने प्रमादकषायविशिष्टयोगनिर्णीते संयतासंयतसम्यग्दृष्टीगुणस्थाने अविरतप्रमादकषायविशिष्टयोगानां ततोपि पूर्वस्मिन् गुणस्थानत्रये कषायप्रमादाविरतमिथ्यादर्शनविशिष्टयोगसद्भावनिश्चयात् । योगो हि त्रिविधः कायादिभेदात् 'कायवाङ्मनःकर्म योगः, इति सूत्रकारवचनात् कायवर्गणालंबनोह्यात्मप्रदेशपरिस्पंदः काययोगो वाग्वर्गणालंबनो वाग्योगो मनोवर्गणालंबनो मनोयोगः 'स आस्त्रव, इति वचनात् मिथ्यादर्शनाविरतिप्रमादकषायाणामास्रवत्वं न स्यादिति न मंतव्यं योगस्य सकलाश्रवव्यापकत्वात्तद्ग्रहणादेव तेषां परिग्रहात्तन्निग्रहे तेषान्निग्रहप्रसिद्धेः योगनिग्रहे मिथ्यादर्शनादीनां निग्रहः सिद्ध एवायोगकवलिनि तदभावात्कषायनिग्रहे तत्पूर्वास्त्रवनिरोधवत्क्षीणकषाये, प्रमादनिग्रहे पूर्वानवनिरोधवदप्रमत्तादौ । सर्वाविरतिनिरोधे तत्पूर्वास्रवमिथ्यादर्शननिरोधवच्च प्रमत्ते संयतासंयते च । मिथ्यादर्शननिरोधे तत्पूर्वानवनिरोधवच्च सासादनादौ । पूर्वपूर्वानवनिरोधे ह्युत्तरास्रवनिरोधः साध्यएव न पुनरुत्तरास्रवनिरोधे पूर्वानवनिरोधस्तत्र तस्य सिद्धत्वात्का

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146