Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 100
________________ मा प्रतिभासाभावासानसंवित्परमाणुरूपाणादिति न आप्तपरीक्षा। काकारयोीतत्वात्तद्विविक्तमेव संवेदनमात्रं परमार्थसदिति निगद्यते तदा तत्प्रचयरूपमेकपरमाणुरूपं वा ? न तावत्प्रचयरूपं बहिरर्थपरमाणूनामिव संवेदनपरमाणूनामपि प्रचयस्य विचार्यमाणस्यासंभवात् । नाप्येकपरमाणुरूपं सकृदपि तस्य प्रतिभासाभावाहिरबैंकपरमाणुवत् । ततोऽपि न संवित्परमाणुरूपोऽपि सुगतः सकलसंतानसंवित्परमाणुरूपाणि चतुरार्यसत्यानि दुःखादीनि परमार्थतः संवेदयते वेद्यवेदकभावप्रसंगादिति न तत्वतो विश्वतत्वज्ञः स्यात्, येनासौ निर्वाणमार्गस्य प्रतिपादकः समनुमन्यते । स्यान्मतं संवृत्त्या वेद्यवेदकभावस्य सद्भावात्सुगतो विश्वतत्त्वानां ज्ञाता श्रेयोमार्गस्य चोपदेष्टा स्तूयते तत्त्वतस्तदसंभवादिति तदप्यज्ञचोष्टतमिति निवेदयति " संवृत्या विश्वतत्वज्ञः श्रेयोमार्गोपदेश्यपि । बुद्धो वन्द्यो न तु स्वप्नस्ताहगित्यज्ञचेष्टितं " ॥४॥ ननु च संवृतत्वाविशेषऽपि सुगतस्वप्नसंवेदनयोः सुगतएव वंद्यस्तस्य भूतस्वभावत्वाद्विपर्ययैरबाध्यमानत्वादर्थक्रियाहेतुत्वाच्च नतु स्वप्नसंवेदनं वयं तस्य संवृत्त्यापि बाध्यमानत्वात् भूतार्थत्वाभावादर्थक्रियाहेतुत्वाभावाच्चेति चेन्न भूतत्वसांवृतत्वयोर्विप्रतिषेधात् । भूतं हि सत्यं सांवृतमसत्यं तयोः कथमेकत्र सकृत्संभवः । संवृतिसत्यंभूतमितिचेन्न, तस्य विपर्ययैरबाध्यमानत्वायोगात् स्वप्नसंवेदनादविशेषात् । ननु च संवृतिरपि द्वेधा सादिरनादिश्च । सादिः स्वप्नसंवेदनादिः सा बाध्यते, सुगतसंवेदनाऽनादिः सा न बाध्यते संवृतित्वाविशेषेऽपीति चेन्न, संसारस्याबाध्यत्व प्रसंगात् सह्यनादिरेवानाद्यविद्यावासनाहेतुत्वात् प्रबाध्यते मुक्तिकारणसाम र्थ्यात् । अन्यथा कस्यचित् संसाराभावाप्रसिद्धेः । संवृत्या सुगतस्य वंद्यत्वे च परमार्थतः किंनाम वंद्यं स्यात् संवेदनाद्वैतमिति चेन्न तस्य

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146