________________
मा प्रतिभासाभावासानसंवित्परमाणुरूपाणादिति न
आप्तपरीक्षा। काकारयोीतत्वात्तद्विविक्तमेव संवेदनमात्रं परमार्थसदिति निगद्यते तदा तत्प्रचयरूपमेकपरमाणुरूपं वा ? न तावत्प्रचयरूपं बहिरर्थपरमाणूनामिव संवेदनपरमाणूनामपि प्रचयस्य विचार्यमाणस्यासंभवात् । नाप्येकपरमाणुरूपं सकृदपि तस्य प्रतिभासाभावाहिरबैंकपरमाणुवत् । ततोऽपि न संवित्परमाणुरूपोऽपि सुगतः सकलसंतानसंवित्परमाणुरूपाणि चतुरार्यसत्यानि दुःखादीनि परमार्थतः संवेदयते वेद्यवेदकभावप्रसंगादिति न तत्वतो विश्वतत्वज्ञः स्यात्, येनासौ निर्वाणमार्गस्य प्रतिपादकः समनुमन्यते । स्यान्मतं संवृत्त्या वेद्यवेदकभावस्य सद्भावात्सुगतो विश्वतत्त्वानां ज्ञाता श्रेयोमार्गस्य चोपदेष्टा स्तूयते तत्त्वतस्तदसंभवादिति तदप्यज्ञचोष्टतमिति निवेदयति
" संवृत्या विश्वतत्वज्ञः श्रेयोमार्गोपदेश्यपि । बुद्धो वन्द्यो न तु स्वप्नस्ताहगित्यज्ञचेष्टितं " ॥४॥
ननु च संवृतत्वाविशेषऽपि सुगतस्वप्नसंवेदनयोः सुगतएव वंद्यस्तस्य भूतस्वभावत्वाद्विपर्ययैरबाध्यमानत्वादर्थक्रियाहेतुत्वाच्च नतु स्वप्नसंवेदनं वयं तस्य संवृत्त्यापि बाध्यमानत्वात् भूतार्थत्वाभावादर्थक्रियाहेतुत्वाभावाच्चेति चेन्न भूतत्वसांवृतत्वयोर्विप्रतिषेधात् । भूतं हि सत्यं सांवृतमसत्यं तयोः कथमेकत्र सकृत्संभवः । संवृतिसत्यंभूतमितिचेन्न, तस्य विपर्ययैरबाध्यमानत्वायोगात् स्वप्नसंवेदनादविशेषात् । ननु च संवृतिरपि द्वेधा सादिरनादिश्च । सादिः स्वप्नसंवेदनादिः सा बाध्यते, सुगतसंवेदनाऽनादिः सा न बाध्यते संवृतित्वाविशेषेऽपीति चेन्न, संसारस्याबाध्यत्व प्रसंगात् सह्यनादिरेवानाद्यविद्यावासनाहेतुत्वात् प्रबाध्यते मुक्तिकारणसाम
र्थ्यात् । अन्यथा कस्यचित् संसाराभावाप्रसिद्धेः । संवृत्या सुगतस्य वंद्यत्वे च परमार्थतः किंनाम वंद्यं स्यात् संवेदनाद्वैतमिति चेन्न तस्य