Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
५८
श्रीविद्यानंदिस्वामिविरचिता
इति प्रतिपत्तन्यं ।
पृथगाश्रयवृत्तित्वं युतसिद्धिर्नचानयोः। सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः॥४४॥ ज्ञानस्यापीश्वरादन्यद्रव्यवृत्तित्वहानितः । इति येऽपि समादध्युस्तांश्च पर्यनुयुंज्महे ॥ ४५ ॥ विभुद्रव्यविशेषाणामन्याश्रयविवेकतः। युतसिद्धिः कथं नु स्यादेकद्रव्यगुणादिषु ॥४६॥ समवायः प्रसज्येतायुतसिद्धौ परस्परं ।। तेषां तद्वितयासत्वे स्यादव्याघातो दुरुत्तरः॥४७॥
ननु च पृथगाश्रयवृत्तित्वं युतसिद्धिः पृथगाश्रयाश्रयित्वं युतसिद्धिः इति वचनात् । पृथगाश्रयसमवायो युतसिद्धिरिति वदतां समवायस्य विवादाध्यासितत्वाल्लक्षणासिद्धिप्रसंगात् । लक्षणस्याकारकत्वेन ज्ञापक त्वेऽपि तेन सिद्धेन भवितव्यं । असिद्धस्य विवादाध्यासितस्य संदिग्धत्वात् तल्लक्षणत्वायोगात् । सिद्धं हि कस्यचिद्भदकं लक्षणमुपपद्यते नान्यथेति लक्ष्यलक्षणभावविदो विभावयंति । तत्र युतसिद्धत्वमीश्वरज्ञानयो स्त्येव महेश्वरस्य विभुत्वान्नित्यत्वाच्चान्यद्रव्यवृत्तित्वाभावान्महेश्वरादन्यत्र तद्विज्ञानत्वस्याप्रवृत्तेः पृथगाश्रयवृत्तित्वाभावात् । कुंडस्य हि कुंडावयवेषु वत्तिर्दध्नश्च दध्यवयवेष्विति कुंडावयवदध्यवयवाख्यौ पृथग्भूतावाश्रयौ तयोश्च कुंडस्य दध्नश्च वृत्तिरिति पृथगाश्रयवृत्तित्वं तयोरभिधीयते । न चैवंविधं पृथगाश्रयाश्रयित्वं समवायिनोः संभवति तंतूनां स्वावयवेष्वंशुषु यथा वृत्तिः न तथा पटस्य तंतुव्यतिरिक्त क्वचिदाश्रये न ह्यत्र चत्वारोऽर्थाः प्रतीयते-द्वावाश्रयौ पृथग्भूतौ द्वौ चाश्रयिणाविति । तंतोरेव स्वावयवापेक्षयाश्रयित्वात्पटापेक्षया वाश्रयत्वात्त्रयाणामेवार्थानां प्रसिद्धेः

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146