Book Title: Aaptpariksha
Author(s): Vidyanandswami
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
आप्तपरीक्षा।
समवायपरिकल्पनया, ज्ञानपरिणामपरिणतो हि ज्ञः प्रतिपादयितुं शक्यो नार्थातरभूतज्ञानसमवायेन ततो ज्ञानसमवायवानेवेह सिध्येत् न पुनज्ञाता। नह्यांतरभूते ज्ञाने समुत्पन्ने ज्ञाता, स्मरणे स्मर्ता, भोगे च भोक्तेति तत्प्रातीतिकं दर्शनं तदात्मना परिणतस्यैव तथान्यपदेश प्रसिद्धः। प्रतीतिबलाद्धि. तत्त्वं व्यवस्थापयंतो यद्यथा निर्बाध प्रतीयंति तथैव व्यवहरंतीति प्रेक्षापूर्वकारिणः स्युनान्यथा। ततो महेश्वरोऽपि ज्ञाता व्यवहर्तव्यो ज्ञातृस्वरूपेण प्रमाणतः प्रतीयमानत्वात् । यद्येन स्वरूपेण प्रमाणतः प्रतीयमानं तत्तथा व्यवहर्तव्यं, यथा सामान्यादिस्वरूपेण प्रमाणतः प्रतीयमानं सामान्यादि । ज्ञातृस्वरूपेण प्रमाणतः प्रतीयमानश्च महेश्वरस्ततोज्ञातेति व्यवहर्तव्य इति । तदर्थमर्थांतरभूतज्ञानसमवायपरिकल्पनमनर्थकमेव तदेवं प्रमाण बलास्वार्थव्यवसायात्मके ज्ञाने प्रसिद्ध महेश्वरस्य ततो भेदैकांतनिराकरणे च कथंचित्स्वार्थव्यवसायात्मकज्ञानादभेदोऽभ्युपगंतव्यः कथंचित्तादात्म्यस्यैव समवायस्य व्यवस्थापनात् । तथाच नाम्नि विवादो नार्थे जिनेश्वरस्यैव महेश्वर इति नामकरणात्कथंचित्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः पुरुषविशेषस्य जिनेश्वरत्वनिश्चयात् । तथा च स एव हि मोक्षमार्गस्यप्रणेता व्यवतिष्ठते सदेहत्वे धर्मविशेषत्वे च सति सर्वविन्नष्टमोहत्वात् यस्तु न मोक्षमार्गस्य मुख्यः प्रणेता स न सदेहो यथा मुक्तात्मा धर्मविशेषभाग्वा यथांऽतकृत्केवली । नापिअसर्वविन्नष्टमोहो यथा रथ्यापुरुषः। सदेहत्वे धर्मविशेषत्वे च सति सर्वविन्नष्टमाहश्च जिनेश्वरस्तस्मान्मोक्षमार्गस्य प्रणेता व्यवतिष्ठत एव । स्वार्थव्यवसायात्मकज्ञानात् सर्वथाऽर्थातरभतस्तु शिवः सदेहो निर्देहो वा न मोक्षमागोदेशस्य कर्ता युज्यते कर्मभूभृतामभेतृत्वात् । यो यः कर्मभूमृतामभेत्ता स स न सर्वविन्नष्टमोहो यथाऽऽकाशादिरभन्योवा संसारी चात्मा, कर्मभूभृतामभेत्ता च शिवः

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146