Book Title: Aagam 45 Anuyogdwaar Haaribhadriyaa Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ आगम (४५) प्रत सूत्रांक [७-९] गाथा दीप अनुक्रम [७-१०] श्रीअनु० हारि. वृत्ती ॥ ६ ॥ "अनुयोगद्वार"- चूलिकासूत्र - २ ( मूलं वृत्तिः) मूलं [७-९] / गाथा [१] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [ ४५], चूलिकासूत्र -[२] "अनुयोगद्वार" मूलं एवं हरिभद्रसूरिजी - रचिता वृत्तिः: " इाधिकृतानुयोगविषयीकृतशास्त्रनाम आवश्यकश्रुतरन्याध्ययनानि नाम च यथार्थादिभेदात् त्रिविधं तथथा-यथार्थमयथार्थमर्थशून्यं च तत्र यथार्थ प्रदीपादि अयथार्थ पलाशादि अर्थशून्यं डित्यादि, तत्र यथार्थ शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तनिरू पनाह' तम्हा आवस्वयं इत्यादि, ( ७-१० ) तस्मादावश्यक निक्षेप्स्यामीत्यादि उपन्याससूत्रं प्रकटार्थमेव चोदकस्त्वाह खंधो नियमज्झ यणा अज्झयणाथि य ण संधवइरिता । तन्हा ण दोवि गेझा अण्णवरं गेण्ड चोदेति ॥ १ ॥' आचार्यस्त्वाद' खंधोत्ति सत्यनामं तस्स य सत्थस्स भेद अझयणा | फुड भिण्णत्था एवं दोन्ह गद्दे भणति तो सूरी १ ||' साम्प्रतं यदुक्तं 'आवश्यक निक्षेप्स्यामी' त्वादि, रात्र जघ न्यता निक्षेपमेदनियमनायाह- ' जत्थ' गाहा ( १-१०) व्याख्या यत्र जीवादी वस्तुनि यं जानीयात् कं १- निक्षेपं, न्यासमित्यर्थः, यत्तदोनित्याभिसंबंधात् तनिक्षिपेत् निरवशेषं समयं यत्रापि च न जानीयात्सममं निक्षेपजाळं 'चतुष्कं ' नामादि भावान्तं निक्षिपेत् तत्र, यस्माद् व्यापकं नामादिचतुष्टयमिति गाथार्थ: । 'से किं त' मित्यादि ( ८-१० ) प्रश्नसूत्रं, अत्र 'से' शब्दो मागधदेशी प्रसिद्धः अथशब्दार्थे वर्त्तते, अथशब्दश्च वाक्योपन्यासार्थः तथा चोक 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्ग कोपन्यासार्थप्रतिवचनसमुचयेषु किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तावमर्शि, अतोऽर्थं समुदायार्थः अथ किं तदावश्यकं १, एवं प्रश्ने सति आचार्यः शिष्य वचनानुरोधेनादराधानार्थं प्रत्युच्चार्य निर्दिशतिअवश्यक र्त्तव्यमावश्यकं, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं यथा अंतं करोतीत्यंतक, प्राकृतशैल्या वा 'वस निवास' इति गुणशून्यमात्मानमावासयति गुणैरित्यावास के चतुर्विधे प्रज्ञप्तं चतस्रो विधा अस्येति चतुर्विषं प्रशतं प्ररूपितं अर्थतस्तीर्थकाः सूत्रतो गणधरैः, तद्यथा-नामावश्यकमित्यादि, 'से किं त' मित्यादि (९-११) वत्र नाम अभिधानं नाम च तावश्यकं च नामावश्यक, आवश्यकाभिधानमित्यर्थः, इद्द नान इदं लक्षणं यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १ ॥ यस्य वस्तुनः 'ण'मिति ~10~ आवश्यक. निक्षेपाः ॥ ६ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 133