Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं [-], नियुक्ति: [७५८], विभागाथा [२२४५,२२४६], भाष्यं [१३७...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
श्रीआव- तकारणात माण
तक्कारणंति माणं मई, न संतेमुं । जमसंतेसुवि बुद्धी कासइ संतेसुवि न बुद्धी १॥ तकारणं तु वा जइ पमाणमिट्ठनयविचारे श्यक मल-दातओ पमेयपि । सपं पमाणमेवं किमप्पमाणं पमाणं वा ॥२॥" (बि. २२४५-६) ततः प्रस्थकपरिज्ञानमेव वयाणामपि प्रस्थकवसया वृत्ताशब्दनयानां प्रमाणं, न प्रस्थक इति, एष प्रस्थकदृष्टान्तः।
तिदृष्टान्ती उपोद्घाते
| सम्प्रति वसतिदृष्टान्तभावना क्रियते-कोऽपि देवदत्तादिको भरुकच्छादौ वसन् केनापि पप्रच्छे-क! भवान् वसति !,INI
नंगमनयाभिप्रायेणाह-लोके वसामि, चतुर्दशरज्वात्मकलोकादनान्तरत्वादरुकच्छादेनिवासक्षेत्रस्येति भावः, दृश्यते || ॥३७९॥ काचविधो लोकेऽपि व्यवहारस्ततो न कश्चिद्दोषः, भूयोऽपि प्रच्छक आह-ननु लोकस्विविधो भवति, अलोकोऽधो
हालोकस्तिर्यग्लोकश्च, तत्र व भवान् वसति ?, स प्राह-तिर्यग्लोके, तिर्यग्लोकोऽपि जम्बूद्वीपादिस्वयम्भूरमणपर्यवसानोऽदिनकद्वीपसमुद्ररूपस्तत्र क भवान् घसति ?, स पाह-जम्बूद्वीपे, जम्बूद्वीपेऽपि भरतैरावतहैमवतहिरण्यवतहरिवर्परम्य-18
कदेवकुरूत्तर कुरुपूर्व विदेहापरविदेहरूपाणि दश क्षेत्राणि, तत्र दशसु क्षेत्रेषु मध्ये क्व भवान् वसति ?, स ब्रूते-भरतक्षेत्रे, भरतक्षेत्रमपि द्विधा-दक्षिणभरतमुत्तरभरतंच, तत्र क भवान् वर्चते, स प्राह-दक्षिणभरते, दक्षिणभरतेऽप्यनेकग्रामाकरनग-101 रखेटकवटादिरूपाः सन्निवेशाः, ततः क्व भवान् वसति !, स आह-देवदत्तस्य गृहे, तत्राप्यनेकाम्यपवरकादीनि ६
स्थानानि, तत्र व भवान् वसति , स आहार्भगृहे, तत्रापि संस्तारके बसामि, तदेवं नैगमनयाभिप्रायेण लोकादाधारभ्य यावत्संस्तारकस्तत्र सर्वत्रापि वसामीत्यभिप्रायः, एवमेव व्यवहारस्यापि, तस्य लोकसंव्यवहारपरत्वात् ,
सङ्घहनयमतेन तु यत्रैव संस्तारकेंऽवतिष्ठते तत्रैव वसामीति प्रत्ययो, नाम्यत्र, अन्यत्र वसनक्रियाया अभावात्, यश्च
दीप अनुक्रम
an den
wwwpinctiterary.org
~174
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316