Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 296
________________ आगम (४०) आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८११], विभागाथा [२७०], भाष्यं [१५०...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत तिद्वारे सत्राक श्रीआव- मानकः सर्वधा नेति । भावदिशमधिकृत्याह-उभयाभावो पुढवाइएसु विगलेसु हुज उ पवन्नो । पंचिंदियतिरिएसुं नियमा सामायिक श्यक मला तिण्हं सिअ पवजे ॥१॥ नारगदेवाकम्मगअंतरदीवेसु दुण्ह भयणाओ। कम्मगनरेसु चरसु मुच्छेसु य उभयपडिसेहो ॥२॥ किमि य. वृत्ती पृथिव्यादिषु-पृथिव्यतेजोवायुमूलबीजस्कन्धवीजानवीजपर्वबीजेषु उभयाभावः चतुर्णामपि सामायिकानां, न पूर्वप्रतिपन्नो उपोद्घाते 11न प्रतिपद्यमा नकः, विकले -द्वित्रिचतुरिन्द्रियेषु पूर्वप्रतिपन्नो भवेत् , 'व्याख्यानतो विशेषप्रतिपत्तिरिति सम्यक्त्वसा-1 दिग्द्वार मायिक श्रुतसामायिकयोः कदाचित्पूर्वप्रतिपन्नो भवेत, सास्वादनसम्यक्त्ववतां तेषु मध्ये उत्पादसम्भवात् , प्रतिपद्यमान-181 कस्तु नोपपद्यते, उपदेशश्रवणादिसामग्ययोगात् , देशविरतिसर्वविरतिसामायिकयोः पुनर्न प्रतिपन्नो नापि प्रतिपद्यमानकः, कापञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां त्रयाणामपि सामायिकानां पूर्वप्रतिपन्नो नियमादस्ति, नापि प्रतिपद्यमानकः, तथा भवही स्वाभाव्यात् , नारके देवेष्वकर्मभूमिजान्तरद्वीपजमनुष्येषु च द्वयोः सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नो नियमादस्ति, यः पुनः प्रपद्यते स प्रतिपद्यमानकः, स भजनया-स्यात् कदाचिद्विवक्षिते काले कदाचिन्नेतिभावः, इतरयोस्तु-देशविरतिसर्वविरतिसामायिकयोर्न प्रतिपद्यमानकस्तथास्वाभाब्यात् , कर्मजनरेषु-कर्मभूमिजमनुष्येषु चतुर्णामपि सामायिकानां पूर्व प्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्या, सम्मूछिमेषु तु मनुष्येषु चतुर्णामपि सामायिकानां विषये उभयप्रतिषेधो-न है।पूर्वप्रतिपद्यमानो नापि प्रतिपद्यमानक इति भावः । गतं दिग्द्वारम् , इदानीं कालद्वारमभिषित्सुराह सम्मत्तस्स सुअस्स य पडिवत्ती छविहम्मि कालम्मि । विरई विरयाविरई पडिवजइ दोसुतिसु वावि।।८११॥ • इह कालः त्रिविधः, तद्यथा-उत्सर्पिणीकालः अवसर्पिणीकाला उभयाभावतोऽवस्थितश्च, तत्र भरतैरावतेषु प्रत्येक दीप SHRA% A4%A6 अनुक्रम JanEcoomnirno 6 mainelibrary.org ~296~

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316