Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 294
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम H आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३ अध्ययनं [१], निर्युक्तिः [८०९], वि०भा० गाथा [-], भाष्यं [ १५०...] मूलं [- /गाथा -] दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः श्रीआय इक मल एव दिक् भावदिक, सा च यथा भवत्यष्टादशविधा तथा प्रतिपादयति- पुढचि- पत्र- जरुण-वाया मूठ-संघ-ग्ग-पोरबीमा य। वि-ति-उ-पंचिंदिय तिरिय नारया देवसंघाया ॥ १ ॥ संमुच्छिमकम्माकम्मभूमिग नरा तहंतरद्दीवा । भावदिय० वृत्ती- ॐ सा दिस्सइ जं संसारी निययमे आहिं ॥२॥ ( आचा. नि. ) पृथिवी - मृत्तिका, जलम् - आपः, ज्वलनो - वैश्वानरः, वातः - पवनः, उपोद्घाते । 'मृलखंधग्गपोरबीया य' इति बीजशब्दस्य प्रत्येकमभिसम्बन्धात् मूलबीजाः स्कन्धबीजा अग्रबीजाः पर्वबीजा इति द्रष्टव्यं, तत्र मूलं बीजं येषां ते मूलवीजा:- उत्पलकन्दादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः शलक्यादयः, अनं बीजं येषां ते ॥४३९॥ ॐ अग्रबीजा:- कोरण्टकादयः, पर्व बीजं येषां ते पर्ववीजा:- इक्ष्वादयः, द्वीन्द्रिया-कृम्यादयः, त्रीन्द्रियाः- कीटिकादयः, चतुरि* न्द्रिया-भ्रमरादयः, पञ्चेन्द्रियाः- तिर्यञ्चः सिंहसरभगोमहिष्यजादयः, नारका - रसप्रभापृथिवीनारकादयः, देवसङ्घाताभवनपत्यादयः, नराश्चतुर्विधाः, तद्यथा सम्मूच्छिमाः कर्म्मभूमका अकर्म्मभूमकास्तथा आन्तरद्वीपाः, तत्र सम्मूच्छि मा- वान्तादिसमुद्भवाः, कर्म्मभूमकाः - पश्चदशकर्म्मभूमिजाताः, अकर्म्मभूमका:- त्रिंशदकर्मभूमिजाताः ( अन्तरद्वीपकाः ) षट्पञ्चाशत्यन्तर द्वीपेषु जाताः, एवमेता अष्टादशभेदा भावतः - पृथिव्यादिपर्यायतो दिशो भावदिशः, कस्मात् दिक्त्वमेतासामत आह-यत: यस्मात् संसारी नियतम् - अवश्यंभावेन एताभिर्दिश्यते- अपदिश्यते तत एता दिशः ॥ इह नामस्थापना द्रव्यदिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नो वा वाच्यः, तथा चाह चूर्णिकृत् - "एत्थं पुण चउहिं दिसाहिं अहिगारो खेतदि सतावखेत्तपद्मवगं भावदिसाहिं, नामादी तिनि परूवणानिमित्तं"ति ॥ तत्र क्षेत्र दिशोऽधिकृत्य तावदाह For Pivate & Personal Use Only ~ 294~ सामायिके क किमि तिद्वारे दिग्द्वारं ॥४३९॥

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316