Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 314
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८२८-८२९], विभागाथा , भाष्यं [१५०...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक श्रीआव- यूरहारकङ्कणवत्राद्यलंकारः केशालङ्कारः, तं प्रतिपद्येतान्यतरञ्चतुर्णा सामायिकानां, माकप्रतिपन्नश्च लभ्यते, अत्र भर- द्वार श्यक मल- तचक्रवादय उदाहरणं, एवं 'शयनादिष्वपि शयनासनचङ्कमणरूपेषु चतुर्यु द्वारेषु योजना कार्या, उन्मुक्तशयनोऽनु-10 आश्रवादि य. वृत्तोन्मु कशयन उन्मुंचंश्च चतुणामन्यतरत् सामायिक प्रतिपद्यते, प्राक्प्रतिपन्नश्च सम्भवति, एबमासनादिष्वपि योजना कार्या। उपोद्घात तदेवमुक्कं विस्तरतः, क्वति द्वारम् ॥ ४४९॥ आवश्यक मलयगिरिजी वृत्ते: उत्तरार्ध-रूप तृतीयो भाग समाप्त: चतुर्थ: भागस्य आरंभ: नियुक्ति: [८३०] कृत: दीप अनुक्रम *OARACK SekCASNASASSES ॥४४९॥ and Form Para आवश्यक- मूलसूत्र- [४०/३] नियुक्ति एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com.M.Ed.,Ph.D..श्रुतमहर्षि ~314

Loading...

Page Navigation
1 ... 312 313 314 315 316