Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८२६-८२७], विभागाथा , भाष्यं [१५०...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
कद्वारे
बेदनादि
प्रत
सुत्राक
FO/AM
श्रीआव- निर्वेष्टयन् चत्वार्यपि सामायिकानि लभते, विशेषतस्तदावरणं, तत्र ज्ञानावरणं निवेष्टयन् श्रुतसामायिकमामोति, मोहनीय श्यक मल- तु निवेष्टयन शेपत्रयमिति, भावतस्तु क्रोधाध्यवसायान् निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, या वृत्तौ संवेष्टयंस्त्वनन्तानुबन्ध्यादीन् न किश्चित्प्रतिद्यते, शेषकर्म त्वङ्गीकृत्योभयथापि ॥ गतं निर्वेष्टनद्वारमुर्चनाद्वारमधुना-'नर-1* रपोवपातेदारसु अणुवढे' इत्यादि, नरकेष्वधिकरणभूतेषु अनुद्वर्तयन् , तत्रस्थ एवेत्यर्थः, पाठान्तरम्-'नरयाओ अणबुट्टे' इति |
तत्र नरकादनुवर्तयन् , तत्रैव स्थितः सन्निति भावः, दुगंति आद्यसामायिकद्वयं प्रतिपद्यते, तदेवाधिकृत्य पूर्वप्रतिपन्नोऽ॥४४॥हाप्यस्ति, ततः उद्धृत्तस्तु कदाचित् तिर्यक्षुत्पन्नः सर्वविरतिवर्ज सामायिकत्रिकं प्रतिपद्यते, मनुष्येपूत्पन्नश्चतुष्टयमपि ॥
तिरिएसु अणुबहे तिगं चउ सिआ य उवहे । मणुएसु अणुबहे चउरो ति दुगं तु उवहे ॥ ८२६ ॥ देवेसु अणुवढे दुगं चउकं सिआ य उच्चद्दे । उन्हमाणओ पुण सघोऽपि न किंचि पडिबजे ॥ ८२७ ॥ तिर्यक्षु गर्भव्युत्क्रान्तिकेषु संजिषु अनुद्वृत्तः सन् त्रिकम्-आद्यं सामायिकत्रयमधिकृत्य प्रतिपत्ता लम्यते, पूर्वप्रतिपन्नस्तु नियमादस्ति, 'चउकं सिया उ उघडे' इति उद्धृत्तो-मनुष्यादिष्वायातः सन् स्यात्-कदाचिच्चतुष्क, स्वाग्रहणादिदमपि द्रष्टव्यं-स्यात्रिकं स्याद्, द्विकमधिकृत्योभयथापि भवतीति, 'मणुएसु अणुव चउरों' इति मनुष्येष्वनुवृत्तः सन् चत्वारि प्रतिपद्यमानः सम्भवति, उपलक्षणमेतत् त्रीणि द्विकं वा, पाक्पतिपन्नस्तु विकल्पत्रयेऽपि नियमादस्ति, 'ति दुगंतु उबट्टे' इति मनुष्येभ्य उद्त्तस्तियनरामरेष्वायातस्त्रीणि द्विकं वाऽधिकृत्योभयथापि भवति, किमुक्तं भवति ?-देवनारकेषूत्पन्न | आधं सामाविकद्वयमधिकृत्य प्रतिपद्यमानः पूर्वप्रतिपन्नो वा लभ्यते, तिर्यक्षु पुनरुत्पन्नः सर्वविरतिवर्जसामायिकत्रयम
दीप अनुक्रम
॥४४८
anni
Narinelibrary.org
~312~
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316