Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 308
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८२२], विभा गाथा ], भाष्यं [१५०...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक" नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सुत्राक श्रीआव- गर्भजमनुष्यः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नः सम्भवति, नतु प्रतिपद्यमानका, उत्कृष्टावगाहनस्तु विगव्यूतप्रमाणः सन्य- कद्वारे सं. श्यक मल-तक्त्वश्रुतयोः पूर्वप्रतिपन्नः नियमादस्ति, प्रतिपद्यमानस्तु भाज्यः, देशविरतिसर्वविविरतिसामायिकयोस्तु द्वावपि जघन्यो-181 वन्यासस्थानादि यवृत्तीसास्कृष्टावगाहनाबुभयविकली, नारकदेवा अपि जघन्यावगाहनाः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नाः सम्भवन्ति, नतु प्रतिपद्यउपोद्घातेमानकाः, मध्यमावगाहना उत्कृष्टावगाहनाश्च पूर्वप्रतिपन्ना नियमतः, प्रतिपद्यमानकाः सम्भवास्पदं, तियपश्चेन्द्रियाः दाजघन्यावगाहनाः सम्यक्त्वश्रुतयोः सम्भविनः,प्रतिपद्यमानकास्तु नैव, मध्यमावगाहना उत्कृष्टावगाहनाश्च यथासावं त्रयाणां ॥४४६॥ सर्वविरतिवर्जानां द्वयोः सम्यक्त्वश्रुतसामायिकयोः प्रतिपद्यमानकाः सम्भविनः, पूर्वप्रतिपन्ना नियोगतः । गतं द्वारत्रयम्, अधुना लेश्याद्वारप्रतिपादनार्थमाह सम्मत्तसुअंसवासु लहइ सुद्धासु तीसु अ चरित्तं । पुवपडिवन्नओ पुण अन्नयरीए उ लेसाए ॥ ८२२॥ I (सम्यक्त्वं च श्रुतं चेत्येकवद्भावः सम्यक्त्वश्रुतसामायिके कृष्णादिकासु शुक्लान्तासु पदसु लेश्यासु लभते, प्रतिपद्य-पद मानः सम्भवतीति भावः, चारित्रं पुनर्देशविरतिलक्षणं सर्वविरतिलक्षणं वा शुद्धासु तेजःप्रभृतिष्वेव, चशब्दस्यावधारणार्थत्वात् , लभते इति वर्तते, एवं प्रतिपद्यमानकमधिकृत्य लेश्याद्वारं निरूपितम् , अधुना प्राक्प्रतिपन्नमधिकृत्याह-'पुचपडिवन्नतों' इत्यादि, पूर्वप्रतिपन्नकः पुनरन्यतरस्यां लेश्यायां कृष्णाद्यभिधानायां भवति, आह-मतिश्रुतज्ञानलाभचिन्तायां ॥४४६n शुद्धासु तिसृषु तेजःप्रभृतिषु प्रतिपद्यमानक उक्तः, ततः कथमिदानीं सर्वास्वमिधीयमानः सम्यक्त्वश्रुतसामायिकयोः प्रतिपत्ता है।न विरुध्यते । इति, उक्कं च-"नषु मइसुयाइलाभोऽभिहितो सुद्धासु वीसु लेसासु।सुद्धासु असुद्धासु य कहमिह सम्मत्तम् दीप अनुक्रम Janni ~308

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316