Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 305
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८२०], विभा गाथा H], भाष्यं [१५०...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक सामायिके प्रतिपद्यते, देशविरतिसर्वविरतिसामायिकयोस्तु प्रतिपद्यमानको भजनया, पूर्वप्रतिपन्नकश्चतुर्णामपि, अवविज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नस्तावन्नियमादस्ति, कदाचित् युगपत्प्रतिपद्यमानकोऽपि लभ्यते, यदा देवादिमिथ्याइ|ष्टिःभवतीति (मिथ्यादृष्टिः सन् सम्यग्दृष्टिर्भवति तदा सम्यक्त्वश्रुतसामायिकाभ्यां युगपदवधिज्ञानं लभते) देशविरतिसामायिकस्य तु प्रतिपद्यमानको न घटते, देशविरतिहिं मनुष्यस्य तिरश्चो वा, सर्वदेशविरत्यादिगुणत एवावधिज्ञान, प्रतिपन्नस्तु द्वयोरपि नियमादस्ति, मनःपर्यायज्ञानी देशविरतिरहितसामायिकत्रयस्य पूर्वप्रतिपन्न एव, न तु प्रतिपद्यमानका, युगपद्धा |सह तेन चारित्रं प्रतिपद्यते तीर्थकृत् , उकं च-"पडिवन्नम्मि चरित्ते, चउनाणी जाव छउमत्था" । भवस्थकेवली सम्य क्वचारित्रयोः पूर्वप्रतिपन्नो, न प्रतिपद्यमानकः, श्रुतदेशविरतिसामायिकयोरुभयविकलः, सिद्धकेवली सम्यक्त्वसामायिबाकस्य पूर्वप्रतिपन्नो, न प्रतिपद्यमानकः, इतरसामायिकत्रयस्य पुनर्न प्रतिपन्नो(द्यमानो), नापि पूर्वप्रतिपन्नः । साम्प्रतं योगोपयोगशरीरद्वाराणि प्रतिपादयन्नाह| चउसेऽवि तिविह जोए उबओगद्गम्मि चउर पडिवजे। ओरालिए चउर्फ सम्मसुअविउविए भयणा ॥८२०॥ | चत्वार्यपि सामायिकानि सामान्यतस्त्रिविधे योगे-मनोवाकायलक्षणे प्रतिपत्तिमाश्रित्य विवक्षिते काले सम्भवन्ति, प्राक् पतिपन्नतां त्वधिकृत्य विद्यन्ते एव, विशेषचिन्तायामौदारिककाययोगवति योगत्रये चत्वार्यपि सामायिकानि पूर्वपतिपन्नानि 1 नियमतः सन्ति प्रतिपद्यमानानि तु भाज्यानि, वैक्रियकाययोगवति सम्यक्त्वश्रुते पूर्वप्रतिपन्ने नियमतः, प्रतिपद्यमानके भाग्ये, 18 देशविरतिसर्वविरतिसानायिके तुप्रतिफ माने न स्तः, पूर्वप्रतिपमे तु स्यातामपि, यथा अम्बडश्रावकविष्णुकुमारप्रभृतीनाम् । दीप अनुक्रम JanEcoman in metitrary.org ~305

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316