Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०) ।
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -1, नियुक्ति: [७८२-७८३], वि०भा०गाथा [२४२९-२४३२], भाष्यं [१३२-१३३], मूलं [-/गाथा-]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
पदुपयोगी अनुभवसिद्धत्वात्, मम पादशिरोगतशीतोष्णक्रियासंवदनवत्, आचार्याः प्राहुः-कथं यूयमेवं प्रज्ञापयत, न है खस्वेकेन समयेन द्वावुपयोगी, केवलं समयस्य मनसश्चातिसूक्ष्मत्वात् सन्नपि कालभेदो नोपलक्ष्यते, तथाहि-शीप्रसञ्चरण-181
धीलं मनः, ततो येनेन्द्रियदेशेन यस्मिन् काले तन्मनः सम्बध्यते तदा तस्मिन्निन्द्रियदेशे तन्मात्रज्ञानहेतुरुपयुज्यते,
दूरभिन्नदेशव्यवस्थितानि च पादशिरांसि, ततः कथमुपलभते भवान् युगपत् दूरभिन्नदेशे पादशिरोगतशीतोष्णहै| वेदनानुभवरूपे द्वे क्रिये, उक्कं च-"सुहुमाऽऽसुचरं चित्तं इंदियदेसेण जेण जं कालं । संबज्झइ तं तम्मत्तनाणहेउत्तिणो तेण
॥१॥ उवलभए किरियातो जुगवं दो दूरभिन्नदेसातो। पायसिरोगयसीउण्हवेयणाणुभवरूवातो ॥२॥ जुम्म (वि.२४२९-३०) इतश्च नैककालमुपयोगद्वयं, यतोऽयमुपयोगमयो जीवस्ततो येनेन्द्रियदेशेन करणभूतेन यस्मिन् काले उपयोगवान भवति तदा सर्वात्मना तथास्वाभाव्यात् तन्मात्रोपयोगवानेव जायते, ना|पयुक्तो, यथेन्द्रियोपयोगे वर्तमानो माण-18 | वकः सर्वात्मना तदुपयोगमात्रः, ततस्तदुपयोगमात्रोपयुक्तशक्तित्वात् कथं तत्कालमेवार्थान्तरोपयोगं गन्तुमर्हति !, तथा दाचोक्तम्-"उयतोगमतो जीवो उवजुज्जइ जेण जमि जं कालं । सो तम्मेत्तुवयोगो होइ जहेंदोवयोगम्मि ॥१॥ सो|81
तदुवयोगमत्तोवउत्तसत्तित्ति तस्सम चेव । अत्यंतरोवयोग जाउ कह केण वसेण? ॥२॥" (विशेषा. २४३१.२) ततो यदुक्तमनुभवसिद्धत्वादिति साधनं तदसिद्ध प्रतिपत्तव्यं, दृष्टान्तोऽपि च साध्यसाधनविकलः, केवलमतिसूक्ष्मातीन्द्रियपुद्गलस्कन्धनिष्पादितत्वात् सूक्ष्मं मनः शीघ्र सञ्चरणशीलं च, कालोऽपि च समयावलिकादिरतिसूक्ष्मः, तत उत्तराधर-1 व्यवस्थापितोत्पलपत्रशतवेध इव यदिवाऽलावधक इव सन्तमपि कालभेदं भवान्नोपलक्षयते, आह प-"समयाइमुहु
दीप अनुक्रम
~2350
Loading... Page Navigation 1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316