Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 288
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८०२-८०६], विभागाथा , भाष्यं [१५०...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: सामायिक प्रत सत्राक श्रीआवाश्रमण इव भवति, प्रायोऽशुभयोगरहिततया श्रमण इव बहुतरकर्मनिर्जरको भवतीति भावः, अनेन कारणेन बहुशः-18 श्यक मल-६ अनेकवारं सामायिकं कुर्यात् इति गाथार्थः ॥ किंच ककिमिति पवन जीवो पमायवहुलो बहुसोविय बहुविहेसु अत्येमुं। एएण कारणेणं बहसो सामाइयं कुजा ।। ८०२॥ । द्वार सपोपने जीवः प्रमादबहुलः बहुशः-अनेकधापि च बहुविधेषु अर्थषु-शब्दादिषु, प्रमादवांश्च एकान्तेनाशुभवन्धक एव, अत: तू अनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात् , मध्यस्थो भूयादिति गाथार्थः । सामायिकं च मध्यस्थ स्य ।। ॥४३६॥ 1सामायिकवतो लक्षणमाह जो नवि वइ रागे नवि दोसे दुण्ह मज्झयारम्मि । सो होइ उ मज्झत्थो सेसा सवे अमझस्था ॥ ८०३ ॥ यो नापि वर्तते रागे, नापि द्वेष, किन्तु द्वयोरपि-रागद्वेषयोः मध्यकारे-मध्ये, कारशब्दस्य प्राकृतलक्षणवशतः स्वार्थे उत्पन्नत्वात् , अपान्तराले इत्यर्थः, स भवति मध्यस्था, मध्ये तिष्ठतीति मध्यस्थ:-रागद्वेषापान्तरालवी, शेपाः सर्वे अमध्यस्थाः ॥ गतं कस्येति द्वारम् , अधुना क किं सामायिकमिति प्ररूपयितुकामो द्वारगाथात्रयमाह खित्त दिसा काल गहभविअसन्नि ऊसास दिहि आहारे। पञ्चत्त सुत्त जम्म ठिई बेअसन्ना कसाया3८०४ नाणे जोगुवओगे सरीर संठाण संघयण माणे । लेसा परिणामे वेअणा समुग्घाय कम्मे य ।। ८०५॥ ॥४३६॥ निधिहणमुबहे आसवकरणे तहा अलंकारे। सपणासणठाणस्थे चंकम्मते अ किं कहिअं? ।। ८०६॥ आसां समुदायार्थः क्षेत्रदिकालगतिभव्यसंज्ञिउच्छासदृष्टिाहारकानकीकृत्यालोचनीयम्, ककिं सामायिकमिति दीप अनुक्रम JanEthiconn in ~288

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316