Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
श्रीआयश्यक मल- * य० वृत्तौ
उपोद्घाते
॥४३५॥
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [१], निर्युक्तिः [७९९], वि० भा० गाथा [-] भाष्यं [१५०...], मूलं [- / गाथा-] दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृि
परमं प्रधानं ज्येष्ठमित्येतत् ज्ञात्वा कुर्यात् बुधो विद्वान् आत्महितम् - आत्मोपकारकम् एतदेव परिपूर्ण सामायिक, किमर्थमित्याह - 'परार्थ' परो मोक्षः, तस्याप्यपरस्य परस्याभावात् तदर्थं न तु सुरलोकाद्यवात्यर्थे, अनेन निदानपरिहारमाह, परिपूर्ण सामायिक करणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि भंते! सामाइयं सावज्जं जोगं पच्चक्खामि जावनियमं पशुवासामि दुविहं तिविद्देणे'त्येवं कुर्यात्, आह-तस्य सर्व त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोषः ?, उच्यते, प्रवृत्तकर्म्मारम्भानुमत्यनिवृत्त्या कारणसम्भव एव, तथापि तत्करणे भङ्गदोषः, तथा चाह
सति भाणिकणं विरई खलु जस्स सविआ नत्थि । सो सङ्घविरहवाई चुक्कड़ देसं च सव्वं च ॥ ७९९ ॥ ''त उपलक्षणमेतत् तत एवं द्रष्टव्यं सर्वे सावधं योगं प्रत्याख्यामि त्रिविधं त्रिविधेनेत्येवं भाणिऊण-अभिधाय विरतिः- निवृत्तिः, खलु सर्वका सर्वा नास्ति, प्रवृत्त कर्मारम्भानुमति सद्भावात् स सर्वविरतिवादी 'चुकई' इति भ्रश्यति 'देसं च सवं वे 'ति प्राकृतत्वात् पञ्चम्यर्थे द्वितीया, देशविरतेः सर्वविरतेश्च, देशविरतेरनभ्युपगमात्, सर्वविर तेरकरणात्, नन्वागमे गृहस्थस्यापि प्रत्याख्यानं त्रिविधं त्रिविधेनोकं, तथा च व्याख्याप्रज्ञप्तौ सूत्रं - 'समणोवा सगस्स णं भंते! पुवामेव थूले पाणाइवाए पच्चकुखाए भवति, से णं पच्छा पञ्चाइक्खमाणे किं कीरइ ?, गोयमा ! तीयं पडिकमइ जाव एगविहेण वा पडिक्कमइ' इति, ततः कथं गृहस्थस्य सावद्ययोगानुमतिप्रत्याख्यानप्रतिषेधः १, उच्यते, यदिदं सूत्रे गृहस्थस्यापि त्रिविधं विविधेन प्रत्याख्यानं तत् स्थूलप्राणातिपातमृषावादादिविषयं द्रष्टव्यं यथा कोऽपि सिंहसरभगजादीनां वधं कन्यादिविषयमलीकं त्रिविधं त्रिविधेन प्रत्याख्यातीति, न पुनः सामान्येन सावद्ययोगविद्ययं प्रवृत्तकर्मारम्भानुमतेरवश्यंभावात्, ततो न कश्चि
For Pivate & Personal Use Only
286~
सामायिके
कस्येति
द्वारं
॥४३५॥
Loading... Page Navigation 1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316