Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९५], वि०भा०गाथा , भाष्यं [१५०], मूलं [- गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
श्रीआव-I स्थाप्यं परिहारविशुद्धिक सूक्ष्मसम्परायं यथाख्यातं च, अथवा गृहीताशेषविकल्यं द्विविधर्म-अगारसामायिकमनगार-12 श्यक मल-
IMच, तथा पाह-'दुबिई चेव चरिसं अगारमणगारियं चेव ॥ ७९६॥ सामायिक द्विविधमेव-द्विभेदमेव मूलभेदेन कतिविधया वृत्तीचारित्रं-चारित्रसामायिकम् , अगाः-वृक्षास्तैः कृतत्वाद् आ समन्तात् राजते इति अगारं-गृह, 'कचिदिति (ड)।
| नितिद्वारं उपोद्घाते
प्रत्ययः, तदस्यास्तीति 'अभ्रादिभ्य' इति मत्त्वीयोऽकारप्रत्ययः, अगारो-गृही तस्मिन् भवमागारिकम् , अध्यात्मादिभ्य
इतीकण् प्रत्ययः, इदं चानेकभेदं, देशविरतेश्चित्ररूपत्वात् , अनगार:-साधुः, न विद्यते स्वस्वामिभावेनागारमस्येति | ॥४३॥ व्युत्पत्तेः, तस्मिन् भवमानगारिकं चैव, पूर्ववदिकण्प्रत्ययः, आह-सम्यक्त्वसामायिकश्श्रुतसामायिके विहाय चारित्र
सामायिकस्य साक्षानेदाभिधानं किमर्थम् ।, उच्यते, तस्मिन् सति तयोनियमेन भाव इति ख्यापनाचं, यद्वा चरम-15 त्वादस्य यथा भेद उक्तः तथा शेषयोरपि वाच्य इति ज्ञापनार्ध ।। साम्प्रतं मूलभाष्यकारः श्रुतसामायिकमध्ययनरूपत्वात् | व्याचिख्यासुस्तस्य भेदानाह
अज्झयणपि यतिविहं सुत्ते अत्थे (य) तदुभए चेच । सेसेसुवि अज्झयणेसु होइ एसेव निजप्ती॥१५०॥ (भाष्य)
अध्ययनमपि च त्रिविधं-सूत्रविषयमर्थविषयं तदुभयविषयं च, अपिशब्दात् सम्यक् वसामायिकमप्यौपशमिकादिर्भ- ३an दात् त्रिविधमिति ॥ प्रक्रान्तोपोद्घातनिर्युक्तरशेषाध्ययनव्यापितां दर्शयति-शेषेष्वपि चतुर्विशतिस्तवादिष्वन्येवध्य-13 यनेषु भवत्येषेव-दशानिर्देशादिका निरुतिपर्यवसाना नियुक्तिः । आह-अशेषद्वारपरिसमाप्तावतिदेशो न्याय्यः, किमर्थ
दीप
अनुक्रम
JunEconomiT
... अथ अध्ययनस्य त्रिविधत्वं दर्शयते
~284~
Loading... Page Navigation 1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316