Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 282
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: ७९५], वि०भा०गाथा H, भाष्यं [१४९...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक % E0 % दीप अनुक्रम श्री आव-11गुणा एच, न द्रव्याणि, तस्मात्स एव तात्त्विका इति पर्यायाधिकेनोक्ते द्रव्याधिकः प्राह-द्रव्याण्येव च परमार्थतः सन्ति, सामायिके श्यक मल-18न गुणाः, यतो द्रव्यप्रभवा गुणाः, न गुणप्रभवानि द्रव्याणि, किमुक्तं भवति :-द्रव्यत्वेनोत्पादविगमपरिणामप्रकारस्तेषां किमिति य. वृत्तौ हितेषां गुणानामुत्पादो भवति, तेषां परोपादानत्वात् , नतु गुणेपूक्तप्रकारेण द्रव्याणां, तेषामपरोपादानत्वात् , तस्मात् तान्येव 31 उपोदपात द्रव्याण्यन्तर्विशेषणीभूतगुणानि तात्त्विकानि, न गुणा इत्यात्मैव सामायिकम्, एवं पर्यायाधिकेन द्रव्याधिकेन च स्वमते उद्भाविते परस्परविरुद्धमताकर्णनतो व्याकुलीचित्तः सन् शिष्यः प्रश्नयति-भगवन् ! किमत्र तत्त्वमिति !, ॥४३॥ तत आचार्यः स्वसिद्धान्तमुपदर्शयति-जं जं जे जे भावे' गाथा, यत् यत् द्रव्यमात्ममृदादिकं यान् यान् भावान् पर्यायान् विज्ञानघटादीन् परिणमति-तादात्म्येन प्रतिपद्यते प्रयोगतो विश्रसातो वा 'तं तहे'ति-अगृहीतवीप्सोऽपि प्राग्वीप्सोपन्यासादयं शब्दो वीप्सां गमयति, तत् तत् तथा तथा परिणमन्तं जानाति जिनो-भगवान् केवली, यस्मादपर्याये-पर्यायरहिते 'जाणणा' केवलज्ञानेनापि परिज्ञा नास्ति, तस्मात् द्रव्यपर्यायात्मकं वस्तु तात्त्विकं, केवलिना तथाsवगतत्वाद्, अतः सामायिकभावपरिणत आत्मा सामायिकमिति स्थितं । व्याख्यातं किमिति द्वारं, अधुना कतिविधमिति द्वारं व्याचिख्यासुराह सामाइयं च तिविहं समत्त सुंअं तहा चरितं च । दुविहं चेव चरितं अगारमणगारिअंचेव ॥ ७९५ ॥ ४ ॥४३३॥ * सामायिकं प्राग्निरूपितशब्दार्थ, चः परणे, विविध-त्रिभेद, तद्यथा-सम्यक्त्वम्, अत्रानुस्वारलोप आपत्वात् , श्रुतं चारित्रं, सम्यक्त्वसामायिक श्रुतसामायिक चारित्रसामायिकमित्यर्थः, चशब्दः स्वगतानेकमेदप्रदर्शनार्थः, तत्र 90X4%* Fri P ornoleh ... आगम साक्षी-पाठः रूपेण गाथा || ७९४ || हारिभद्र-वृतौ || ७९५ || रुपेण अपि उक्तं, अत्र सा 'गाथा-व्याख्या' वृत्ति रूपेण प्रदर्शिता: ... अथ सामायिकस्य त्रिविध / चतुर्विध भेदानां परिचय आरभ्यते ~282

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316