Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 280
________________ आगम (४०) आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९३], विभा गाथा [२६४९], भाष्यं [१४९...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक श्रीआव-दूतस्यानुपलभ्भात् , तथाहि-नास्ति गुणातिरिको जीवः, प्रमाणेनानुपलब्धेः, रूपाद्यर्थान्तरभूतघटबत् , यदप्युक्तं प्राक:सामायिश्यक मल- 'आत्मा खलु सामायिक मिति तदपि यदेतत् ज्ञानादित्रिकरूपं सामायिक स एव जीवस्य गुण इतिकृत्वा उपचारतो-|| कद्रव्यपय. वृत्ती ठाभिहितं, यथा शुक्: पटः पीता हरिद्रा कृष्णो धमर इति, तत्त्वतस्तु स एव गुणः सामायिकमिति ॥ सम्प्रति पर्यायार्थिक यायउपोद्घाते एव खं पक्षं समर्थयमान आह विचार: उप्पज्जति वयंति य परिणामंति अ गुणा न दवाई। दधप्पभवा य गुणा, न गुणप्पभवाइं दबाई ॥ ७९३ ॥ ॥४३२॥ उत्पद्यन्ते-उत्पत्तिमासादयन्ति व्ययन्ते-विनाशमुपगच्छन्ति, चशब्दः समुच्चये, तथा परिणमन्ति-सङ्ख्यातीतानि दूतारतम्यानि अनुभवन्ति प्रतिक्षणम् , अन्यथाऽन्यथा प्रायस्तरतमभावात् , चशब्द एवकारार्धः, स चावधारणे, तस्य चैवं | प्रयोगो-गुण एव, नद्रव्याणि, तेषामाकालमेकरूपत्वेनावस्थानाभ्युपगमात्, उकं च-"जीवे दवट्ठयाए सासए पज्जवट्ठयाए 18असासए" इति, ततस्त एव गुणास्तत्त्वतः सन्ति, उत्पादन्ययपरिणामोपेतत्वात, पत्रगतनीलतारक्ततादिवत्, तदतिरि-13 कस्तु गुणी नास्त्येव, उत्पादव्ययपरिणामरहिवत्वात्, गगनेन्दीवरवत्, उक्तं च-"उप्पायविगमपरिणामतो गुणा पत्तनीलयाइच । संति न उ दवमिह तविरहातो खपुष्पंव ॥१॥" (विशे. २६४९)किंच-'दवप्पभवा व गुणा' द्रव्यात्प्रभ-14 वः-उत्पादो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, किन्तु परस्परप्रत्ययभावप्रभवाः, 'न गुण-13॥३२॥ दिप्पभवाई दवाई' इति अत्रापि नेति सम्बध्यते, नापि गुणप्रभवानि द्रव्याणि, तेषां नित्यत्वेनाभ्युपगमात्, ततो न द्रव्याणां कारणत्वं नापि कार्यत्वमिति तदभावः, सतो नियमेन कारणरूपतया कार्यरूपतया वा सम्भवात्, तथा च नास्ति परा 2-% दीप अनुक्रम 60 Janne ainalibrary.org ~280 ~

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316